राज्यराजधानीयां विगतमासद्वये पशुदंशप्रकरणेषु ५० प्रतिशतं वृद्धिः अभवत्, यत्र ९० प्रतिशतं श्वापदप्रहाराः सन्ति।

अन्ये बिडालस्य वानरस्य च दंशस्य भवन्ति ।

त्रयाणां प्रमुखानां सर्वकारीयचिकित्सालयानाम् आँकडानि दर्शयन्ति यत् प्रतिदिनं १२० दंशप्रकरणाः ज्ञायन्ते।

यदि रेबिज-विरोधी-टीकाः प्राप्यन्ते ये अनुवर्तन-रोगिणः समाविष्टाः सन्ति तर्हि प्रतिदिनं प्रायः ३५० इत्येव संख्या भवति ।

अधिकांशः प्रकरणाः चौक, मौलविगंज, वजीरगञ्ज, राकाबगंज, सादातगञ्ज इत्यादीनां सघनजनसंख्यायुक्तक्षेत्रेभ्यः सन्ति ।

N.B. बलरामपुर-अस्पतालात् सिंहः टीकाकरणस्य ८०-९० तः १५० यावत् वृद्धिं ज्ञातवान् ।

लोकबन्धुः एसपीएम सिविल-अस्पतालेषु च १३० तः अधिकाः रोगिणः टीकाकरणं कृत्वा एतादृशीः प्रवृत्तिः ज्ञापयन्ति । पूर्वं प्रतिदिनं ८० परिमितम् आसीत् ।

पशुपालन विभाग के पूर्व निदेशक एस. मलिकः, एतादृशेषु प्रकरणेषु वृद्धिं वर्धमानेन कुक्कुरजनसंख्यायाः संसाधनानाम् अभावेन च सम्बध्दयति, यस्य परिणामेण आक्रामकव्यवहारः भवति ।

"कुक्कुरजनसंख्यायाः निरीक्षणार्थं नियमितरूपेण सर्वेक्षणं कृत्वा तदनुसारं नियन्त्रणकार्यक्रमानाम् समायोजनं कुर्वन्तु" इति सः सुझावम् अयच्छत् ।

उच्चतापमानं, पराबैंगनीसंपर्कः च अस्मिन् प्रवृत्तौ योगदानं दातुं शक्नोति, येन श्वापदानां डोपामाइन्-स्तरः प्रभावितः भवति, आक्रामकता च वर्धते इति सः अवदत्।

निजीपशुचिकित्सकः प्रमोदकुमारत्रिपाठी मे-जून-मासस्य प्रजननऋतुम् अङ्गीकृतवान्, यत्र कोर्टिसोल्-स्तरस्य अधिकतायाः, पसीनाग्रन्थि-अभावस्य च कारणेन श्वानानां मध्ये चिड़चिडापनं भवति

लखनऊ नगरनिगमस्य पशुकल्याणपदाधिकारी अभिनव वर्मा इत्यनेन उक्तं यत् दंशप्रकरणानाम् वृद्धिः जनसंख्यावृद्ध्या एव अस्ति तथा च सः अवदत् यत् लखनऊनगरे अनुमानितस्य १०५,००० श्वापदानां प्रायः ७५ प्रतिशतं नसबंदीं कृतम् अस्ति।