हरियाणानगरस्य रोहतकलोकसभासीटतः काङ्ग्रेसस्य विजयी उम्मीदवारः नवीदिल्ली [भारत] दीपेन्द्रसिंह हुडा उक्तवान् यत् लोकसभानिर्वाचनस्य परिणामैः स्पष्टं जातम् यत् मासत्रयानन्तरं भवितुं शक्नुवन्तः अग्रिमस्य विधानसभानिर्वाचनस्य परिणामः काङ्ग्रेसस्य भविष्यति। कृपा।

हुडा इत्यनेन उक्तं यत्, "हरियाणादेशस्य जनाः परिवर्तनार्थं मतदानं कृतवन्तः। सम्पूर्णे देशे INDIA-खण्डेन प्राप्तेषु सर्वेषु मतेषु हरियाणादेशे सर्वाधिकं मतं प्राप्तम्। हरियाणादेशे अस्माकं कृते ४७.६ प्रतिशतं मतं प्राप्तम्। काङ्ग्रेसेन ५ लोकसभा निर्वाचनक्षेत्रेषु विजयः प्राप्तः।" तथा हरियाणादेशस्य ४६ विधानसभाक्षेत्रेषु अग्रतां प्राप्तवान्, येन स्पष्टं भवति यत् आगामिदिनेषु राज्ये भवितुं शक्नुवन्तः विधानसभानिर्वाचनानां परिणामाः काङ्ग्रेसस्य पक्षे भविष्यन्ति इति हरियाणादेशस्य जनाः संविधानस्य उद्धाराय, भङ्गाय च मतदानं कृतवन्तः भाजपायाः अभिमानः” इति ।

सः अपि अवदत् यत् भाजपा संख्यायां अग्रे भवितुं शक्नोति परन्तु जनाः काङ्ग्रेसपक्षाय नैतिकबलं दत्तवन्तः।

रोहतक लोकसभा सीटं दीपेन्द्रसिंह हुडा इत्यनेन भाजपापक्षस्य डॉ. अरविन्दकुमारशर्मा इत्यस्य ३,४५,२९८ मतैः पराजयः कृतः ।

हरियाणादेशे सिरसातः विजयं प्राप्तवती काङ्ग्रेसनेत्री कुमारी सेल्जा इत्यनेन टिप्पणी कृता यत् लोकसभानिर्वाचने दलं उत्तमं प्रदर्शनं कर्तुं शक्नोति स्म, अग्रिमः उद्देश्यः आगामिविधानसभानिर्वाचने निर्णायकविजयस्य पञ्जीकरणार्थं उत्तमं रणनीतिं स्वीकुर्वितुं भविष्यति।

कुमारी सेल्जा अवदत् यत्, "वयं उत्तमं प्रदर्शनं कर्तुं शक्नुमः स्म। वयं दलस्य कार्यप्रदर्शनस्य विषये चर्चां करिष्यामः अपि च पश्यामः यत् राज्ये आगामिषु विधानसभानिर्वाचनेषु मासत्रयानन्तरं सर्वकारस्य निर्माणार्थं निर्णायकं विजयं पञ्जीकरणार्थं उत्तमं रणनीतिं कथं स्वीकुर्यात्। INDIA गठबन्धने अस्माकं वरिष्ठनेतारः निर्णयं करिष्यन्ति (केन्द्रे सर्वकारस्य निर्माणस्य प्रयासे)।"

कुमारी सेल्जा काँग्रेस के अशोक तंवर को २६८४९७ मत से पराजित किया।

हरियाणादेशे अपि गतयोः लोकसभानिर्वाचनयोः भाजपा-पक्षस्य वर्चस्वं त्यक्त्वा पञ्चसु आसनेषु विजयः प्राप्तः । राज्ये अन्येषु पञ्च आसनेषु काङ्ग्रेसेन विजयः प्राप्तः । अस्मिन् वर्षे अन्ते हरियाणादेशे विधानसभानिर्वाचनं भविष्यति।

भारतस्य निर्वाचनआयोगस्य अनुसारं भाजपायाः २४० आसनानि प्राप्तानि, यत् २०१९ तमे वर्षे ३०३ सीटानां अपेक्षया बहु न्यूनम् अस्ति ।अन्यतरपक्षे काङ्ग्रेसपक्षे ९९ आसनानि प्राप्य प्रबलं सुधारः अभवत् भाजपा-नेतृत्वेन राष्ट्रिय-लोकतांत्रिक-गठबन्धने २९२ आसनानि प्राप्तानि, भारत-खण्डः २३०-अङ्कं पारं कृत्वा, कठोर-प्रतिस्पर्धां स्थापयित्वा, सर्वान् भविष्यवाण्यान् अवहेलयन्