क्रिसाना, बानाट्, ओल्टेनिया, मुन्टेनिया, मोल्डोवा, राजधानी बुखारेस्ट् इत्यादीनां क्षेत्राणां कृते लालसंहिता अलर्टः शनिवासरे रविवासरे च प्रभावी भविष्यति, यत्र अधिकतमं तापमानं ३७ तः ४१ डिग्री सेल्सियसपर्यन्तं भविष्यति, तथा च तापमान-आर्द्रतासूचकाङ्कः ( THI) 80 यूनिट् इत्यस्य महत्त्वपूर्णं सीमां अतिक्रमयिष्यति, यत् तीव्रं तापीय-असुविधां सूचयति इति एएनएम इत्यनेन उक्तम्।

इदानीं देशस्य शेषभागेषु तापस्य कृते ऑरेन्ज कोड् अलर्ट्-अन्तर्गतं भविष्यति, अधिकतमं तापमानं ३५ तः ४० डिग्री सेल्सियसपर्यन्तं भविष्यति, तटीयक्षेत्रेषु ३२ तः ३५ डिग्री सेल्सियसपर्यन्तं भवति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

तदतिरिक्तं गुरुवासरे देशस्य आर्धाधिकं भागं ऑरेन्ज कोड् तापतरङ्गस्य चेतावनीयाः अधीनं भविष्यति, यत्र तापमानं ३९ डिग्री सेल्सियसपर्यन्तं भविष्यति इति एएनएम इत्यनेन उक्तम्।