विच्छेदनयोजनायाः उद्देश्यं "अचलसम्पत्व्यापारस्य विकासक्षमतायाः शोषणं कर्तुं तथा च अचलसम्पत्व्यापारे भागं ग्रहीतुं निवेशकानां / रणनीतिकसाझेदारानाम् एकं ताजासमूहं आकर्षयितुं, समूहस्य सम्पूर्णं अचलसम्पत्व्यापारं एकस्यैव सत्तायाः अन्तर्गतं एकीकृत्य प्रस्तावितं अस्ति ", इति कम्पनी स्टॉक एक्स्चेन्ज्स् इत्यनेन सह दाखिले उक्तवती।

विभाजनशर्तानाम् अनुसारं रेमण्ड् लिमिटेड् इत्यस्य भागधारकाः रेमण्ड् इत्यस्य प्रत्येकं भागस्य कृते रेमण्ड् रियल्टी इत्यस्य एकं इक्विटी भागं प्राप्नुयुः। विच्छेदितं संस्था बम्बई-स्टॉक-एक्सचेंज-राष्ट्रीय-स्टॉक-एक्सचेंज-मध्ये सूचीकृता भविष्यति ।

"एतत् सामरिकं कदमः तदा आगतः यदा रेमण्ड् इत्यस्य अचलसम्पत्व्यापारः स्केलम् प्राप्तवान्, यत्र १५९३ कोटिरूप्यकाणां राजस्वं (४३ प्रतिशतं वार्षिकवृद्धिः) इति ज्ञापितम्। रेमण्ड् रियल्टी इत्यस्य ठाणे इत्यत्र १०० एकरभूमिः अस्ति, यस्मात् प्रायः ४० एकर् भूमिः सम्प्रति विकासाधीनः अस्ति। अत्र सन्ति तस्य ठाणे भूमे ९,००० कोटिरूप्यकाणां मूल्यस्य पञ्च प्रचलिताः परियोजनाः सन्ति, यत्र १६,००० कोटिरूप्यकात् अधिकं धनं प्राप्तुं अतिरिक्तक्षमता अस्ति, येन अस्मात् भूमिबैङ्कात् कुलसंभाव्यराजस्वं २५,००० कोटिरूप्यकाणां भवति" इति रेमण्ड् प्रेसविज्ञप्तौ अवदत्।

अद्यैव रेमण्ड् रियल्टी इत्यनेन मुम्बईनगरस्य बान्द्रानगरे प्रथमा संयुक्तविकाससमझौतापरियोजना (जेडीए) आरब्धा ।

तदतिरिक्तं रेमण्ड् इत्यनेन सियोन्-नगरस्य महिम-नगरे त्रीणि नवीन-सम्झौतानि, मुम्बई-नगरस्य बान्द्रा-पूर्व-नगरे च एकः अपि सम्झौताः कृताः, येन मुम्बई-महानगरक्षेत्रे चतुर्णां जेडीए-परियोजनानां संयुक्तराजस्वक्षमता ७,००० कोटिरूप्यकाणां यावत् अभवत् इति वक्तव्ये उक्तम्।

रेमण्ड् लिमिटेड् इत्यस्य अध्यक्षः-सह-प्रबन्धकनिदेशकः गौतम हरिसिंघनियाः अवदत् यत् "अधुना अस्माकं रेमण्ड् समूहे अर्थात् जीवनशैली, रियल एस्टेट्, अभियांत्रिकी च विकासस्य स्पष्टाः त्रीणि सदिशाः सन्ति, एषा निगमकार्याणि शेयरधारकमूल्यं निर्मातुं सङ्गतम् अस्ति।