मास्को [रूसः], अन्तर्राष्ट्रीयवैज्ञानिकव्यावहारिकसम्मेलनं "BRICS i the Era of Global Social Transformations" रूसदेशे आयोजितम्, यत्र भारतस्य एकः प्राध्यापकः स्वस्य विश्वासं प्रकटितवान् यत् रूसस्य BRICS अध्यक्षतायाः समये वैश्विकस्य समस्यानां समाधानं प्रति विशेषं ध्यानं दीयते दक्षिण। अन्तर्राष्ट्रीयवैज्ञानिकव्यावहारिकसम्मेलनं "BRICS in the Era o Global Social Transformations" इति मास्कोनगरे लोमोनोसोवमास्कोराज्यविश्वविद्यालयस्य (MSU) ग्लोबास्टडीजसंकाये आयोजितम् इति टीवी ब्रिक्स्-संस्थायाः सूचना अस्ति सम्मेलनं त्रिषु भागेषु आयोजितम्, उद्घाटनसमारोहः, पूर्णसत्रः, सत्रं च लोमोनोसोव मास्को राज्यविश्वविद्यालयस्य रेक्टरः विक्टर् साडोव्निची स्वागतविडियोसम्बोधनेन th सम्मेलनस्य उद्घाटनं कृतवान् अपि च, आयोजने रूस, चीन, दक्षिण आफ्रिका भारतं च। पूर्णसत्रस्य कालखण्डे जवाहरलालनेहरूविश्वविद्यालयस्य (JNU) अन्तर्राष्ट्रीयअध्ययनसंस्थायाः प्राध्यापकः संजयकुमारपाण्डेयः "BRICS and Global South: Perspective from India" इति विषये एकां प्रस्तुतिम् अकरोत् पाण्डेयेन एतत् बोधितं यत् एशियाई, आफ्रिका, लैटिनभाषा च अमेरिकनदेशाः अस्मिन् गतिशीलरूपेण परिवर्तमानविश्वस्य अधिकाधिकं प्रमुखाः सन्ति इति टीवी ब्रिक्स्-संस्थायाः सूचना अस्ति । प्राध्यापकः एतदपि प्रकाशितवान् यत् अस्मिन् क्षेत्रे उत्पद्यमानानां समस्यानां समाधानार्थं अधिकं ध्यानं दातुं आवश्यकता अस्ति "अहं निश्चयेन जानामि यत् रूसस्य ब्रिक्स-अध्यक्षतायाः समये वैश्विकदक्षिणस्य समस्यानां समाधानार्थं विशेषं ध्यानं दीयते" इति सः अवदत् , Sadovnichy उक्तवान्, "अद्य BRICS अग्रणी अस्ति, सर्वेषां देशानाम् जनानां गहनसम्मानस्य, सभ्यतायाः पहिचानस्य मूल्यानां च आधारेण एकस्य निश्चितस्य विश्वव्यवस्थायाः निर्माणस्य कोरः, समानसंवादस्य परस्परं लाभप्रदसहकार्यस्य च इच्छायां" Candidate of ऐतिहासिकविज्ञानं, राजनीतिशास्त्रस्य डाक्टर्, एमएसयू इत्यस्य वैश्विकप्रक्रियासंकायस्य यूनेस्कस्य अध्यक्षः युरी सायमोवः व्याख्यायते यत् वैश्विकसामाजिकसमस्यानां समाधानार्थं ब्रिक्सदेशाः का भूमिकां निर्वहन्ति इति टी ब्रिक्स्-संस्थायाः सूचना अस्ति। "ब्रिक्सः एकं प्रारूपं प्रतिनिधियति यत् अन्तर्राष्ट्रीयसम्बन्धेषु विश्वप्रक्रियासु च देशानाम् निष्पक्षभागित्वस्य सम्भावनां उद्घाटयति। देशैः o समूहेन २०३० पर्यन्तं संयुक्तराष्ट्रसङ्घस्य महासभायाः २०१५ तमे वर्षे अनुमोदितं वैश्विकविकासकार्यक्रमं पूर्णं कर्तुं आवश्यकतायां ध्यानं दातव्यम्। तथापि , वयं पूर्वमेव नवीनवैश्विककार्यक्रमस्य विषये चिन्तयामः, यत् वैश्विकविश्वस्य ne विन्यासं प्रतिबिम्बयिष्यति," इति सायमोवः अवदत्। सः अग्रे अपि बोधितवान् यत् नूतनानां प्रतिभागिनां जैविकं एकीकरणं i BRICS इति २०२४ तमे वर्षे रूसस्य BRICS अध्यक्षतायाः लक्ष्येषु अन्यतमम् अस्ति।