प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन राष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह दृढतया एषः विषयः उत्थापितः ततः परं रूसीसैन्ये सहायककर्मचारिरूपेण कार्यं कुर्वतां भारतीयराष्ट्रीयानाम् शीघ्रं मुक्तिं सुनिश्चित्य गृहं प्रति प्रत्यागमनं च कर्तुं भारतस्य मास्को, रूसः मंगलवासरे सहमतः।

विदेशसचिवः विनय क्वात्रा उक्तवान् यत् रूसीपक्षेण सर्वेषां भारतीयानां नागरिकानां रूसीसेनायाः सेवायाः शीघ्रं मुक्तिः प्रतिज्ञा कृता।

"प्रधानमन्त्री रूसीसेनायाः सेवायां भ्रमितानां भारतीयानां नागरिकानां शीघ्रं निर्वहनस्य विषयं दृढतया उत्थापितवान्। एतत् प्रधानमन्त्रिणा दृढतया गृहीतम्, रूसीपक्षेण च सर्वेषां भारतीयानां नागरिकानां शीघ्रं निर्वहनस्य प्रतिज्ञा कृता" इति सः अवदत् .

सोमवासरे सायं रूसीनेतुः दाचा अथवा देशगृहे रात्रिभोजने पुटिन् इत्यनेन सह अनौपचारिकवार्तायां मोदी इत्यनेन एषः विषयः उद्धृतः इति ज्ञातम्।

क्वात्रा मीडिया-समारोहे अवदत् यत्, प्रधानमन्त्रिणा अतीव दृढतया एषः विषयः उत्थापितः यत् अस्माभिः सर्वान् भारतीयान् नागरिकान् यथाशीघ्रं भारतं प्रति पुनः आनेतुं प्रयत्नः करणीयः इति।

सः अवदत् यत् भारतीयाः कथं शीघ्रं गृहं प्रति आनेतुं शक्यन्ते इति पक्षद्वयं कार्यं करिष्यति।

एकं विशिष्टं प्रश्नं प्रति क्वात्रा अवदत् यत् भारतेन रूसीसैन्यसेवायां सेवां कुर्वतां स्वस्य नागरिकानां संख्या मोटेन ३५ तः ५० पर्यन्तं भविष्यति येषु १० जनाः पूर्वमेव पुनः आनीताः इति अपेक्षा अस्ति।

"अस्माभिः पूर्वं उक्तं यत् यद्यपि अस्माकं समीपे विशिष्टसङ्ख्यानां सटीकसूचना नास्ति तथापि तानि मोटेन ३५ तः ५० पर्यन्तं भविष्यन्ति इति वयं प्रत्याशामः येषु वयं तेषु १० पुनः आनेतुं समर्थाः अस्मः" इति सः अवदत्

गतमासे विदेशमन्त्रालयेन उक्तं यत् रूसीसेनायाः सह सेवां कुर्वतां भारतीयानां नागरिकानां विषयः अद्यापि “अत्यन्तचिन्ताजनकः” विषयः अस्ति, तस्य विषये मास्कोतः कार्यवाही आग्रही च।

जूनमासस्य ११ दिनाङ्के भारतेन उक्तं यत् रूसीसेनायाः नियुक्तौ भारतीयौ नागरिकौ अद्यैव प्रचलति रूस-युक्रेन-सङ्घर्षे मृतौ, येन एतादृशानां मृतानां संख्या चत्वारि अभवत्

द्वयोः भारतीययोः मृत्योः अनन्तरं एमईए इत्यनेन रूसीसेनाद्वारा भारतीयराष्ट्रीयानाम् अग्रे नियुक्तिः "सत्यापितविरामः" इति आग्रहः कृतः ।

दृढशब्दयुक्ते वक्तव्ये भारतेन आग्रहः कृतः यत् "रूसीसेनाद्वारा भारतीयराष्ट्रीयानाम् अग्रे किमपि नियुक्तेः सत्यापितं स्थगितम् अस्ति तथा च एतादृशाः क्रियाकलापाः "अस्माकं साझेदारीसङ्गतिं" न भविष्यन्ति इति।

अस्मिन् वर्षे मार्चमासे हैदराबादनगरस्य ३० वर्षीयः मोहम्मद असफान् युक्रेनदेशेन सह अग्रपङ्क्तौ रूसीसैनिकैः सह सेवां कुर्वन् चोटैः मृतः।

फरवरीमासे गुजरातस्य सूरतनगरस्य निवासी २३ वर्षीयः हेमल अश्विन्भाई मङ्गुआ डोनेट्स्कक्षेत्रे "सुरक्षासहायकरूपेण" कार्यं कुर्वन् युक्रेनदेशस्य वायुप्रहारेन मृतः

प्रधानमन्त्री मोदी राष्ट्रपतिपुटिनेन सह २२तमं भारत-रूस-वार्षिक-शिखरसम्मेलनं कर्तुं सोमवासरात् रूस-देशस्य द्विदिनात्मकं उच्चस्तरीयं भ्रमणं कृतवान् आसीत् ।