मुम्बई, प्रमुखमुद्राणां विरुद्धं दुर्बलं ग्रीनबैक्, कच्चे तेलस्य मूल्येषु न्यूनतायाः च मध्यं मंगलवासरे अमेरिकी डॉलरस्य विरुद्धे रुप्यकस्य मूल्यं ११ पैसेन वर्धमानं ८३.७५ (अस्थायी) मूल्ये स्थिरं जातम्।

थोकमहङ्गानि चतुर्मासानां न्यूनतमं स्तरं यावत् न्यूनीकृत्य, सशक्तं घरेलुविपण्यं च घरेलु-एककं धक्कायति इति विदेशीय-व्यापारिणः अवदन्।

अन्तरबैङ्कविदेशीयविनिमयविपण्ये रुप्यकस्य मूल्यं पूर्वसमाप्तेः १ पैसा न्यूनीकृत्य ८३.८७ इति मूल्ये उद्घाटितम्, दिने ८३-७० तः ८३.८७ पर्यन्तं व्यापारः च अभवत्

अमेरिकीडॉलरस्य (अस्थायी) विरुद्धं ८३.७५ इति मूल्ये निवसति स्म, यत् पूर्वसमाप्तेः ८३.८६ मूल्यात् ११ पैस् अधिकम् ।

बीएनपी परिबासस्य शेयरखानस्य शोधविश्लेषकः अनुजचौधरी अवदत् यत्, "सकारात्मकघरेलुबाजारेषु अमेरिकीडॉलरसूचकाङ्के च दुर्बलतायाः कारणेन मंगलवासरे रुप्यकस्य वृद्धिः अभवत्। घरेलुबाजाराः अभिलेख उच्चतमस्थानस्य समीपे व्यापारं कुर्वन्ति।"

भारतस्य डब्ल्यूपीआय-महङ्गानि अगस्तमासे १.३१ प्रतिशतं यावत् शीतलं जातम्, जुलैमासे २.०४ प्रतिशतं यावत् आसीत् ।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापयति इति डॉलरसूचकाङ्कः ०.१५ प्रतिशतं न्यूनः भूत्वा १००.६० अभवत् ।

अन्तर्राष्ट्रीयमापदण्डः ब्रेण्ट् कच्चा तेलः वायदाव्यापारे ०.६६ प्रतिशतं न्यूनः भूत्वा ७२.२७ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

घरेलु इक्विटी मार्केट् इत्यस्मिन् सेन्सेक्सः ९०.८८ अंकैः आरोह्य ८३,०७९.६६ इति नूतनसर्वकालिक उच्चतमस्थाने निवसति, निफ्टी ३४.८० अंकैः वर्धमानः २५,४१८.५५ इति अभिलेखं प्राप्तवान्

विदेशीयसंस्थागतनिवेशकाः सोमवासरे पूंजीबाजारेषु शुद्धविक्रेतारः अभवन्, येन विनिमयदत्तांशैः १६३४.९८ कोटिरूप्यकाणां भागाः अवरोहिताः।

"अस्माकं अपेक्षा अस्ति यत् आन्तरिकबाजारेषु दृढस्वरस्य विषये किञ्चित् सकारात्मकं पूर्वाग्रहं कृत्वा रुप्यकस्य व्यापारः भविष्यति। दुर्बलः अमेरिकी-डॉलरः अपि रुप्यस्य समर्थनं कर्तुं शक्नोति" इति चौधरी अवदत्, अमेरिकी-आयएनआर-स्पॉट्-मूल्येन ८३.६० रुप्यकाणां परिधिषु व्यापारः भविष्यति इति च अवदत् -83.95.