अमितकुमा मानवदार (गुजरात) [भारत] द्वारा, उत्तरप्रदेशे रायबरेली लोकसभासीटात् काङ्ग्रेसेन राहुलगान्धी इत्यस्य उम्मीदवारत्वेन नामाङ्कनस्य अनन्तरं गुजरातस्य पोरबन्दरसंसदीयक्षेत्रस्य केन्द्रीयमन्त्री भाजपाप्रत्याशी च मंसुकमाण्डविया शुक्रवासरे आरोपं कृतवान् यत् गान्धी न करोति अमेथि एन यूपी जनान् विश्वसतु, अतः सः "पलायितवान्।" "को कुतः निर्वाचनं करिष्यति, एषः एव व्यक्तिनां दलानाञ्च विशेषाधिकारः, परन्तु राहुलगान्धिनः अमेठीलोकसभासीटात् पलायनस्य अर्थः अस्ति यत् सः अमेठी-उत्तरप्रदेशयोः जनानां उपरि विश्वासं न करोति, that's wh राहुलगान्धी इत्यस्य पलायनं कर्तव्यम् अस्ति।" अमेथितः एतत् महत्त्वपूर्णम् अस्ति" इति मण्डाविया शुक्रवासरे ए.एन. अमेथीं पुनः जितुम् आल-आउट् बोलीम् अङ्गीकुर्वन् राहुलगान्धी रायबरेलीतः दलस्य उम्मीदवारत्वेन घोषितः, यत् सीटं अद्यैव तस्य माता सोनिया गान्धी राज्यसभायाः सदस्यतां प्राप्तवती तदा रिक्तं कृतवती। पञ्चवर्षपूर्वं भाजपापक्षे पलायनं कृतवान् पारिवारिकदुर्गे अमेठीनगरे गान्धीपरिवारस्य दीर्घकालीनवफादारः किशोरीलालशर्माः काङ्ग्रेसस्य प्रतिनिधित्वं करिष्यति। राष्ट्रियसम्मेलनस्य उपाध्यक्षस्य उमर अब्दुल्लाहस्य वक्तव्ये यत् भाजायाः ४०० आसनानि पारं करणं संविधानस्य कृते खतरनाकं भविष्यति इति मण्डाविया अवदत् यत्, "Th स्थितिः अस्ति यत् विपक्षदलाः एव कष्टे सन्ति। ते अस्तित्वस्य कृते युद्धं कुर्वन्ति, अतः एव विपक्षः अमूर्तं कुर्वन् अस्ति कथनानि” इति । उमर अब्दुल्ला गुरुवासरे आरोपं कृतवान् यत् यदि भाजपा th निर्वाचने ४०० आसनानि पारयति तर्हि संविधानस्य कृते खतरनाकं भविष्यति। ततः पूर्वं मण्डविया पोरबण्डरस्य मनावर इत्यत्र रोड शो आयोजितवती यत्र h काङ्ग्रेसस्य ललित वसोया इत्यस्य विरुद्धं स्थापितः अस्ति, यः पूर्वविधायकः अस्ति यः थ पाटीदारसमुदायस्य अस्ति। राज्यसभासदस्यत्वात् पूर्वं मण्डविया २००२ तमे वर्षे भावनगरस्य पलितानाविधानसभासीटात् विधायकत्वेन निर्वाचिता आसीत् ।पोरबन्दरलोकसभासीटस्य कृते कुलम् १२ अभ्यर्थिनः मैदानं गृह्णन्ति, प्रायः १७, ९४,००० मतदातारः स्वभाग्यस्य निर्णयं करिष्यन्ति गुजरातदेशे २५ लोकसभासीटानां मतदानं मे ७ दिनाङ्के एकस्मिन् चरणे भविष्यति, मतदानस्य गणना जूनमासस्य ४ दिनाङ्के भविष्यति।