सः राष्ट्रियराजधानीयां एकस्मिन् कार्यक्रमे वदति स्म यत्र उन्नतकम्प्यूटिङ्गविकासकेन्द्रं (C-DAC) MosChip Technologies, तथा Socionext Inc. इत्यनेन सह स्वदेशीयस्य HPC चिपस्य डिजाइनं विकासाय च साझेदारीम् अकरोत्।

HPC प्रोसेसरः Arm आर्किटेक्चर इत्यस्य आधारेण TSMC’s (Taiwan Semiconductor Manufacturing Company) इत्यस्य 5nm प्रौद्योगिकी नोड् इत्यस्य उपरि निर्मितः अस्ति ।

“चिप्-डिजाइन-क्षेत्रे एषा घोषणा महत्त्वपूर्णा उपलब्धिः अस्ति । उच्च-प्रदर्शन-कम्प्यूटिङ्ग्-क्षेत्रे स्वदेशीय-विकासे भारतस्य सामर्थ्यं प्रदर्शयति । उद्योगेन सह साझेदारीरूपेण संघविधाने एते उद्यमाः घण्टायाः आवश्यकता अस्ति” इति विज्ञानप्रौद्योगिकीविभागस्य वैज्ञानिकविभागप्रमुखः (एचओडी) डॉ. प्रवीणकुमार एस.

सी-डीएसी एयूएम इति स्वदेशीय एचपीसी प्रोसेसरस्य डिजाइनं कुर्वन् अस्ति यत्र भारतीयस्टार्टअपः कीनहेड्स् टेक्नोलॉजीजः परियोजनायाः कृते कार्यक्रमप्रबन्धनपरामर्शदातृरूपेण (पीएमसी) नियोजितः अस्ति।

“अस्माकं स्वदेशीकरणप्रयासाः सर्वर नोड्, इन्टरकनेक्ट्, सिस्टम् सॉफ्टवेयर स्टैक् च सह ५० प्रतिशताधिकं प्राप्तवन्तः । अधुना पूर्णतया स्वदेशीकरणाय वयं स्वदेशीय एचपीसी प्रोसेसर एयूएम विकसितुं लक्ष्यं कुर्मः” इति कृष्णनः अवदत्।