नवीदिल्ली, राष्ट्रपतिः द्रौपदी मुर्मू शुक्रवासरे कर्तव्यपङ्क्तौ अदम्यसाहसं असाधारणं शौर्यं च प्रदर्शितवान् इति कारणेन सेनायाः अर्धसैनिकबलानाञ्च कर्मचारिभ्यः मरणोत्तरं सप्त सहितं १० कीर्तिचक्रं प्रदत्तवान्।

कीर्तिचक्रं भारतस्य द्वितीयः सर्वोच्चः शान्तिकालस्य शौर्यपुरस्कारः अस्ति ।

राष्ट्रपति मुर्मू, यः सशस्त्रसेनायाः सर्वोच्चसेनापतिः अस्ति, सः राष्ट्रपतिस्थे रक्षानिवेशसमारोहे सशस्त्रसेनायाः, केन्द्रीयसशस्त्रपुलिसबलस्य, राज्य/संघप्रदेशपुलिसस्य च कर्मचारिभ्यः मरणोत्तरं सप्त सहितं २६ शौर्यचक्रं अपि प्रदत्तवान् भवन इति रक्षामन्त्रालयेन विज्ञप्तौ उक्तम्।

द ग्रेनेडियर्स्, ५५ वी बटालियन, द राष्ट्रीय राइफल्स् इत्यस्य सिपाही पवनकुमारः; सेना चिकित्सा कोर, २६ बटालियन, पंजाब रेजिमेण्ट के कप्तान अंशुमान सिंह; तथा भारतीयसेनायाः पैराशूटरेजिमेण्टस्य (विशेषबलस्य) ९ वी बटालियनस्य हविल्दार अब्दुल मजीदस्य मरणोत्तरं कीर्तिचक्रं प्रदत्तम् इति वक्तव्ये साझापुरस्कारप्राप्तानाम् सूचीयाः अनुसारम्।

210 कोबरा बटालियन, सीआरपीएफ के निरीक्षक दिलीप कुमार दास, मुख्य आरक्षक राज कुमार यादव, आरक्षक बबलू राभा एवं आरक्षक संभू राय को मरणोपरांत कीर्ति चक्र प्रदान किया गया है।

प्रमुखपदवीयाः द्वौ, एकः नैबसुबेदारः च सहितं त्रयः कर्मचारिणः कीर्तिचक्रं प्रदत्तवन्तः इति मन्त्रालयेन उक्तम्।

पश्चात् राष्ट्रपतिभवनेन अपि अस्य समारोहस्य चित्राणि स्वस्य आधिकारिक-एक्स-हन्डल-मध्ये साझां कृतम् ।

तत्र उक्तं यत्, "राष्ट्रपतिः द्रौपदी मुर्मूः कप्तान अंशुमानसिंहस्य द आर्मी मेडिकलकोर्प्स्, २६ बटालियन द पञ्जाब रेजिमेण्ट् इत्यस्य मृत्योः अनन्तरं कीर्तिचक्रं प्रदत्तवान् । स्वस्य सुरक्षायाः अवहेलना कृत्वा सः असाधारणं वीरतां प्रदर्शितवान्, एकस्मिन् प्रमुखे अग्निप्रसङ्गे अनेकेषां जनानां उद्धाराय संकल्पं च कृतवान्" इति तत्र उक्तम्।

अन्यस्मिन् पोस्ट् मध्ये लिखितम्, "राष्ट्रपतिः द्रौपदी मुर्मूः मेजर दिग्विजयसिंह रावतस्य २१ बटालियनस्य द पैराशूट् रेजिमेण्ट् (विशेषबलानाम्) कृते कीर्तिचक्रं प्रयच्छति । मणिपुरे सः एकं गुप्तचरजालं स्थापितवान्, येन सः उपत्यका-आधारितानां सर्वेषां विद्रोही-समूहानां नक्शाङ्कनं कर्तुं समर्थः अभवत् (VBIGs) समीचीनतया एकस्मिन् कार्ये सः त्रीन् विद्रोहिणः शारीरिकरूपेण पराभव्य गृहीतवान्" इति राष्ट्रपतिभवनेन पोस्ट् कृतम्।

शौर्यपुरस्काराः स्पष्टशूरता, अदम्यसाहसः, कर्तव्यनिष्ठां च अत्यन्तं प्रदर्शितवन्तः इति मन्त्रालयेन उक्तम्।

"राष्ट्रपतिभवने रक्षानिवेशसमारोहे-२०२४ (चरण-१) भागं गृहीतवान्, यत्र राष्ट्रपतिजी इत्यनेन वीरतापुरस्कारः प्रदत्तः। अस्माकं राष्ट्रं अस्माकं वीरसैनिकानाम् शौर्यं समर्पणं च कृत्वा गर्वितम् अस्ति। ते सेवायाः बलिदानस्य च उच्चतमानां आदर्शानां उदाहरणं ददति। तेषां... साहसः अस्माकं जनान् सर्वदा प्रेरयिष्यति" इति प्रधानमन्त्रिणा नरेन्द्रमोदी एक्स इत्यत्र पोस्ट् कृत्वा फोटो अपि साझां कृतवान्।

जम्मू-कश्मीरपुलिसस्य एकस्य हवलदारस्य मरणोत्तरं शौर्यचक्रं अपि प्रदत्तम्, तदतिरिक्तं सेनायाः अन्ये षट् कर्मचारिणः अपि प्रदत्ताः ।

सेना, वायुसेना, नौसेना, गृहमन्त्रालयस्य अन्तर्गतसेवाप्रदातृणां च कर्मचारिणां समूहाय शौर्यचक्रं प्रदत्तम् इति सूचीनुसारम्।

शौर्यचक्रं अशोकचक्रस्य कीर्तिचक्रस्य च पश्चात् भारतस्य तृतीयः सर्वोच्चः शान्तिकालस्य शौर्यपुरस्कारः अस्ति ।