नवीदिल्ली, राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे प्रथमवारं विज्ञानरत्नपुरस्कारं -– भारतस्य सर्वाधिकविज्ञानपुरस्कारं -- प्रसिद्धं जैवरसायनशास्त्रज्ञं, बेङ्गलूरुनगरस्य भारतीयविज्ञानसंस्थायाः पूर्वनिदेशकं च गोविन्द्रजनपद्मनाभनं प्रदत्तवान्।

राष्ट्रपतिभवनस्य गणतन्त्रमण्डपमे पुरस्कारसमारोहे राष्ट्रपतिना १३ विज्ञानश्रीपुरस्कारः, १८ विज्ञानयुवा-शान्तिस्वरूपभटनगरपुरस्काराः, एकः विज्ञानदलपुरस्कारः च प्रदत्तः, येन विज्ञानपुरस्कारेभ्यः प्रथमः इन्वेस्टिच्यूचरसमारोहः अभवत्

चन्द्रयान-३ मिशनस्य कार्यं कुर्वतां वैज्ञानिकानां अभियंतानां च दलं विज्ञानदलपुरस्कारेण सम्मानितम्, यत् मिशनस्य परियोजनानिदेशकेन पी वीरमुथुवेल् इत्यनेन प्राप्तम्।

सर्वेषां पुरस्कृतानां स्वस्वक्षेत्रेषु उत्कृष्टसाधनानां कृते पदकं प्रशस्तिपत्रं च प्राप्तम् ।

बेङ्गलूरु स्थित भारतीय खगोल भौतिकी संस्थान के निदेशक अन्नपूर्णी सुब्रमण्यम; तिरुवनन्तपुरम-नगरस्य राष्ट्रिय-अन्तर्विषय-विज्ञान-प्रौद्योगिकी-संस्थायाः निदेशकः आनन्दमकृष्णन् सी; भाभापरमाणुसंशोधनसंस्थायां रसायनशास्त्रसमूहस्य निदेशकः एवेशकुमारत्यागी; विज्ञानश्री पुरस्कारों के 13 प्राप्तकर्ताओं में लखनऊ के सीएसआईआर-राष्ट्रीय वनस्पति अनुसंधान संस्थान के प्रो सैयद वाजिह अहमद नकवी शामिल थे।

बेङ्गलूरु-नगरस्य भारतीयविज्ञानसंस्थायाः जीवविज्ञानी उमेशवार्ष्णेय; पुणे स्थित भारतीय विज्ञान शिक्षा एवं अनुसन्धान संस्थान के प्रो जयंत भालचन्द्र उद्गांवकर; आईआईटी-दिल्ली के एमेरिटस प्रोफेसर प्रो भीम सिंह, प्रो. श्री चित्र तिरुणाल चिकित्सा विज्ञान प्रौद्योगिकी संस्थान के निदेशक संजय बेहारी; आईआईटी-कानपुर के प्रो आदिमूर्ति आदि, आईआईएम-कोलकाता के राहुल मुखर्जी ने भी विज्ञान श्री पुरस्कार प्राप्त किया।

साहा परमाणु भौतिकशास्त्र संस्थानस्य भौतिकशास्त्रज्ञः नबा कुमार मोण्डलः तथा भारतीदासन विश्वविद्यालयस्य तिरुचिरापल्ली इत्यस्य लक्ष्मणन् मुथुस्वामी; प्रो रोहित श्रीवास्तव, आईआईटी बम्बई के विज्ञानश्री पुरस्कार भी प्राप्त हुआ।

विज्ञानयुवा-शान्तिस्वरूपभटनगरपुरस्काराः पुणे-आधारितस्य भारतीय-उष्णकटिबंधीय-मौसमविज्ञान-संस्थायाः जलवायुवैज्ञानिकाय रॉक्सी-मैथ्यू-कोल्-इत्यस्मै प्रदत्ताः; टाटा इन्स्टिट्यूट आफ फंडामेण्टल रिसर्च के प्रो विवेक पोलशेट्टीवार तथा आईआईएसईआर-भोपाल के प्रो विशाल राय; भारतीय चावल अनुसंधान संस्थान के कृष्ण मूर्ति एस एल एवं राष्ट्रीय वनस्पति जीनोम अनुसंधान संस्थान के स्वरूप कुमार परिदा।

आईआईएसईआर-भोपाल के प्रो राधाकृष्णन महालक्ष्मी, आईआईएससी, बेंगलुरु के अरविंद पेनमास्ता; सीएसआईआर-राष्ट्रीय धातुविज्ञान प्रयोगशाला, जमशेदपुर के अभिलाश; आईआईटी-मद्रास की राधा कृष्ण गांटी; झारखण्ड के केन्द्रीय विश्वविद्यालय के पूरबी सैकिया; राष्ट्रीयन्यायिकविज्ञानविश्वविद्यालयस्य गान्धीनगरस्य बप्पी पौलः विज्ञानयुवापुरस्कारेषु अन्यतमः आसीत् ।

पुणे-नगरस्य आईसीएमआर-राष्ट्रीय-वायरोलॉजी-संस्थायाः प्रज्ञा ध्रुव-यादवः, यया Covid-19-टीकानां विकासे मूल्याङ्कने च प्रमुखा भूमिका आसीत्; स्नातकोत्तर चिकित्सा शिक्षा एवं अनुसन्धान संस्थान चंडीगढ़ के प्रो जितेन्द्र कुमार साहू; विज्ञानयुवपुरस्कारप्राप्तकर्तृषु IISc, Bangalore इत्यस्य महेश रमेश काकडे आसीत् ।

रमन शोध संस्थान बेंगलुरु के उर्बासी सिन्हा; तिरुवनन्तपुरम विक्रम साराभाई अंतरिक्ष केन्द्र के दिगेन्द्रनाथ स्वैन; अन्तरिक्ष अनुप्रयोग केन्द्र, अहमदाबाद के प्रशांत कुमार; तथा आईआईटी-मद्रासस्य प्रो प्रभुराजगोपालः अपि विज्ञानयुवपुरस्कारं प्राप्तवान्।

एते नूतनाः पुरस्कारसमूहाः -- राष्ट्रीयविज्ञानपुरस्कारः -- गतवर्षे सर्वकारेण विद्यमानाः सर्वे विज्ञानपुरस्काराः त्यक्त्वा स्थापिताः।