जयपुर, राजस्थानस्य चिकित्सास्वास्थ्यविभागेन बुधवासरे जयपुरक्षेत्रस्य विभिन्नकार्यालयानाम् आकस्मिकनिरीक्षणस्य समये पूर्वसूचना विना अनुपस्थितानां ४४ कर्मचारिणां कृते कारणप्रदर्शनसूचनाः जारीकृताः।

जनस्वास्थ्यविभागस्य निदेशकः डॉ. रविप्रकाश माथुरः एकस्मिन् वक्तव्ये उक्तवान् यत् जयपुरक्षेत्रस्य त्रयेषु कार्यालयेषु आकस्मिकनिरीक्षणस्य समये 44 कर्मचारिभ्यः कारणसूचनासूचनाः निर्गन्तुं निर्देशाः दत्ताः ये विना सूचनां अनुपस्थिताः आसन्।

ये कर्मचारिणः समये कार्यालयं न आगच्छन्ति, सूचनां विना अनुपस्थिताः च तिष्ठन्ति तेषां विरुद्धं अनुशासनात्मकं कार्यवाही भविष्यति इति सः अवदत्।

ऋतुरोगाणां समीक्षां कुर्वन् डॉ. माथुरः संयुक्तनिदेशकं मुख्यचिकित्सास्वास्थ्यपदाधिकारिभ्यः आह यत् ऋतुरोगाणां प्रभावी निवारणाय सर्वाणि आवश्यकानि पदानि स्वीकुर्वन्तु तथा च ग्रीष्मकालस्य दृष्ट्या सामान्यजनं तापतरङ्गस्य ऋतुरोगाणां च निवारणस्य विषये अवगतं कुर्वन्तु ऋतु।