हिन्दुस्तानकोप्पे लिमिटेड् इत्यस्य सतर्कता-अधिकारिणः, श्रमिकाः च सहितं पञ्चदशकर्मचारिणः मण्डलस्य क्षेत्री-समीपे कोलिहान्-नगरस्य एकस्मिन् खाने १,८७५ फीट्-परिमितं यावत् फसन्ति स्म, यतः लिफ्टस्य भग्नता अभवत्

"हिन्दुस्तान कॉपर लिमिटेड् इत्यस्य सतर्कता-अधिकारिणः श्रमिकाः च सहितं १५ कर्मचारिणां मध्ये चतुर्दशं बुधवासरे उद्धारं प्राप्तवन्तः। १५ तमे व्यक्तिः, एकः अधिकारीणः निधनं जातः, सर्वेषां प्रयत्नानाम् अभावे अपि तस्य उद्धारः न कृतः" इति पुलिस अधीक्षकः (एसपी) प्रवीणनायकः पुष्टिं करोति .

मृतकस्य मुख्य सतर्कता अधिकारी उपेन्द्र पाण्डेयः इति परिचयः अभवत्।

एसपी नायकः अवदत् यत्, "सर्वप्रयत्नाः अपि पाण्डेयः उद्धारयितुं न शक्तवान्। अस्मिन् विषये शीघ्रमेव आधिकारिकघोषणा भविष्यति। तस्य शवः नीमका थान् चिकित्सालये अस्ति।"

घातितानां कतिपयानां जयपुरस्य मणिपालचिकित्सालये प्रेषणं कृतम् इति अधिकारिणः वदन्ति। अधिकविवरणानि प्रतीक्षितानि आसन्।

मंगलवासरे क्षेत्री ताम्रनिगमः (केसीसी प्रमुखः) सहितं सतर्कतादलं खानिषु अवतरत्।रात्रौ ८.१० वादने खानितः निर्गच्छन्तः एव दुर्घटनायाः सूचना प्राप्ता।कोलकातातः सतर्कतादलः क्षेत्रीताम्रनिगमस्य (केसीसी) वरिष्ठाधिकारिणः च यदा चाय भग्नवती तदा लिफ्ट् मध्ये आसन्।