भारतपुर (राजस्थान) [भारत], भारतपुर लोकसभा निर्वाचनक्षेत्रात् विजेता घोषिता काङ्ग्रेसस्य संजनाजातवः भारतीयजनतापार्टीस्य रामस्वरूपकोली इत्यस्याः रामस्वरूपकोली इत्यस्याः दलस्य वरिष्ठनेतृभ्यः स्वनिर्वाचनक्षेत्रस्य जनान् च धन्यवादं दत्तवती।

एएनआई-सङ्गठनेन सह सम्भाषणं कुर्वन् जाटवः अवदत् यत्, "अहं सर्वेषां वरिष्ठनेतृणां--राहुलगान्धी, प्रियङ्कागान्धी, अशोकगहलोट्, सचिनपायलट् च धन्यवादं दातुम् इच्छामि यत् ते मम अवसरं दत्तवन्तः। अहं भरतपुर-नगरस्य जनानां अपारसमर्थनार्थं अपि धन्यवादं ददामि।

लोकसभानिर्वाचने ५१,९८३ मतैः पराजितस्य रामस्वरूपकोली इत्यस्य उपरि विजयानन्तरं २५ वर्षीयायाः समर्थकैः सह नृत्यं कृत्वा उत्सवं कृतवती। तस्याः उत्सवनृत्यस्य एकः भिडियो अन्तर्जालद्वारा गतः।

संजना जातवः ५,७९,८९० मतं प्राप्तवान्, रामस्वरूप कोली ५,२७,९०७ मतं प्राप्तवान् ।

उल्लेखनीयं यत् राजस्थाने भाजपायाः २५ आसनेषु १४ आसनानि प्राप्तानि, काङ्ग्रेसपक्षः अष्टानि आसनानि प्राप्तुं समर्थः अभवत् । भाकपा (म), राष्ट्रीय लोकतान्त्रिकपक्षः, भारतादिवासीपक्षः च एकैकं सीटं प्राप्तुं सफलाः अभवन् ।

२०१९ तमे वर्षे लोकसभानिर्वाचने राजस्थाने भाजपायाः बहुमतं २४ सीटानि प्राप्य बहुमतं प्राप्तम् आसीत्, २०१९ तमे वर्षे शून्यसीटानि प्राप्तवती काङ्ग्रेसपक्षः अस्मिन् समये ८ आसनानि प्राप्तुं समर्था अभवत्।

केन्द्रीयकानूनमन्त्री अर्जुनराममेघवालः बीकानेरसीटं ५५,७११ मतान्तरेण विजयं प्राप्तवान् । केन्द्रीयमन्त्री भूपेन्द्रयादवः अलवरतः ४८,२८२ मतान्तरेण विजयी अभवत् । केन्द्रीय जलशक्तिमन्त्री गजेन्द्रसिंह शेखावतः १,१५,६७७ मतैः जोधपुरसीटं प्राप्तवान् । लोकसभा अध्यक्षः ओम बिर्ला कोटातः ४१,९७४ मतैः विजयी अभवत् ।

दौसा से कांग्रेस प्रत्याशी मुरारी लाल मीना 2,37,340 मत से, बृजेन्द्र सिंह ओला--झुंझुनू से 18,235 मत से, हरीश चंद्र मीना--टोंक सवाई माधोपुर से 64,949 मत से व उम्मेदा राम बेनीवाल--बार्मर 1,18,176 मत से जीत हासिल की।

राजस्थानस्य २५ आसनानां कृते प्रथमचरणस्य द्वितीयचरणस्य च क्रमशः १९, २६ एप्रिल-दिनाङ्के मतदानं सम्पन्नम् ।