जयपुर, राजस्थानस्य आर्थिकप्रगतेः रत्न-आभूषण-उद्योगस्य महत्त्वपूर्णा भूमिका अस्ति तथा च राज्यं क्षेत्रस्य प्रचारार्थं उद्यमिनः कृते व्यापारस्य सुगमतां सुनिश्चित्य च कार्यं कुर्वन् अस्ति इति मुख्यमन्त्री भजनलालशर्मा शुक्रवासरे अवदत्।

शर्मा इत्यनेन उक्तं यत् राज्यात् कुलनिर्यातेषु रत्नानाम् आभूषणानाम् च भागः २०२३-२४ मध्ये ११,१८३ कोटिरूप्यकाणि यावत् अभवत्।

राज्यस्य आर्थिकप्रगतेः कृते रत्नानाम् आभूषणव्यापारिणः च महत्त्वपूर्णं योगदानं ददति तथा च एषः क्षेत्रः प्रमुखः रोजगारसृजनकर्ता अस्ति इति मुख्यमन्त्री अत्र आभूषणसङ्घेन आयोजितस्य आभूषणप्रदर्शनस्य JAS-2024 इत्यस्य उद्घाटनसमये अवदत्।

सः अपि अवदत् यत् जयपुरं विश्वमञ्चे रत्नैः आभूषणैः च प्रसिद्धम् अस्ति तथा च राज्यसर्वकारः अस्य उद्योगस्य प्रचारार्थं उद्यमिनः कृते व्यापारं सुलभं कर्तुं च निरन्तरं कार्यं कुर्वन् अस्ति।

आधिकारिकवक्तव्यस्य अनुसारं शर्मा उक्तवान् यत् जयपुरे निर्मिताः आभूषणाः स्वस्य सौन्दर्यस्य शिल्पस्य च कारणेन विश्वे एव स्वीकृताः सन्ति। अस्य कारणात् जयपुरे 'एकजिल्ला एकोत्पादः' योजनायाः अन्तर्गतं रत्न-आभूषण-उद्योगस्य पहिचानः कृतः, यस्याः अन्तर्गतं राज्यसर्वकारः अस्य क्षेत्रस्य अधिकविकसितीकरणाय कार्यं करिष्यति।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे केन्द्रसर्वकारेण सुवर्णस्य आभूषणस्य चिह्नीकरणं अनिवार्यं कृतम्। अनेन आभूषण-उद्योगः अधिकं सुदृढः अभवत् ।

केन्द्रसर्वकारेण सह सहकारेण राज्ये रत्न-आभूषण-उद्यानं स्थापितं भविष्यति, येन एकलक्षाधिकानां कार्यस्थानानां सृज्यते इति अपि सः अवदत् ।

अपि च, अस्मिन् क्षेत्रे शिल्पिनां प्रशिक्षणं, नवीनतमप्रौद्योगिकी, अनुसन्धाननिवेशं च प्रवर्तयितुं आवश्यकता वर्तते, येन एते उद्यमाः अन्तर्राष्ट्रीयस्तरस्य नूतनानि ऊर्ध्वतानि स्पृशन्ति इति सः अजोडत्।