जयपुर, बार्मेर-ढोलपुर-जिल्हेषु वर्षासम्बद्धेषु घटनासु द्वौ बालकौ सह चतुर्णां जनानां मृत्युः अभवत् यतः राजस्थाने वर्षाकारणात् निम्नक्षेत्रेषु जलप्रवाहः जातः इति अधिकारिणः अवदन्।

ढोलपुर बारीमार्गे स्थितः उर्मिलासागरजलबन्धः अपि प्लावितः अस्ति तथा च ढोलपुरं करौलीनगरं सम्बद्धः राष्ट्रियराजमार्गः ११ बी यातायातस्य कृते बन्दः इति ते अवदन्।

बुधवासरे रात्रौ ढोलपुरमण्डले प्रचण्डवृष्ट्या जर्जरगृहस्य मलिनतायाः अधः दफनानां १० जनानां मध्ये द्वौ बालकौ मृतौ।

सेपौ एसएचओ गंभीरसिंहः अवदत् यत् गोगली ग्रामे अत्यधिकवृष्ट्या एकं गृहं ध्वस्तम् अभवत्। गृहस्य भग्नावशेषस्य अधः कुटुम्बस्य दश सदस्याः निहिताः आसन् । सर्वेषां घातितानां जिलाचिकित्सालये नीतः यत्र आर्के (३) विनय (४) च चिकित्सायाः समये मृतौ।

बार्मेरनगरे बखासरपुलिसस्थानक्षेत्रे लुनीनद्याः स्नानार्थं गतवन्तौ भ्रातरौ -- अशोकः, दलात्रामः च -- गभीरे जले डुबितौ इति वृत्ताधिकारिणी (चौहतान्) कृतिका यादवः अवदत्।

MeT जयपुर केन्द्रस्य अनुसारम् अद्य प्रातःतः सायं ५.३० वादनपर्यन्तं पिलानीनगरे २५.१ मि.मी., ढोलपुरे १४ मि.मी., माउण्ट् आबूनगरे ६ मि.मी., चित्तौड़गढे ४ मि.मी.

आगामिषु २४ घण्टेषु राज्यस्य अनेकस्थानेषु प्रचण्डवृष्टिः भविष्यति इति मौसमविभागेन उक्तम्।

गुरुवासरे प्रातः ८.३० वादनपर्यन्तं गत २४ घण्टेषु भरतपुर, करौली, कोटा, प्रतापगढ इत्यत्र अनेकस्थानेषु प्रचण्डवृष्टिः अभवत् इति मौसमविभागेन उक्तम्।

अस्मिन् काले ढोलपुरस्य राजाखेडायां २३७ मि.मी., तदनन्तरं ढोलपुरे १८६ मि.मी., झालावरस्य अक्लेरानगरे १३० मि.मी., सवाई माधोपुरे १५९ मि.मी.

ढोलपुरे परिसरे च निरन्तरवृष्ट्या पार्वतीजलबन्धस्य दशद्वाराणि उद्घाट्य जलं मुक्तं भवति इति अधिकारिणः अवदन्।

मौसमकेन्द्रस्य जयपुरस्य अनुसारं मध्यप्रदेशस्य उपरि निर्मितः 'अवसादः' अद्य दक्षिणपश्चिमोत्तरप्रदेशं प्राप्तवान् अस्ति।

आगामिषु २४ घण्टेषु उत्तरदिशि गत्वा दुर्बलं भूत्वा 'वेल मार्क लो प्रेशर' भवितुं शक्यते इति केन्द्रेण उक्तम्।

अस्याः प्रणाल्याः प्रभावात् भरतपुर-जयपुर-कोटा-मण्डलयोः केषुचित् भागेषु प्रचण्डवृष्टेः सम्भावना वर्तते, अजमेर-उदैपुर-मण्डलयोः केषुचित् भागेषु आगामिषु २४ घण्टेषु हल्केन मध्यमवृष्टेः सम्भावना वर्तते।

राज्ये १३ सितम्बर् तः प्रचण्डवृष्टेः न्यूनतायाः सम्भावना वर्तते इति मौसमकार्यालयेन उक्तं यत् १४ तः १७ सितम्बर् यावत् विच्छिन्नस्थानेषु लघुमध्यमवृष्टिः सम्भवति।

पश्चिमराजस्थानस्य अधिकांशेषु भागेषु आगामिदिनेषु मुख्यतया शुष्कं भवति तथा च विच्छिन्नस्थानेषु एव लघुमध्यमवृष्टिः सम्भवति