जयपुरः- निर्वाचनआयोगस्य अनुसारं राजस्थाने लोकसभास्य १४ सीटेषु भाजपा, ८ सीटेषु च काङ्ग्रेसः अग्रणी अस्ति।

काङ्ग्रेस-पक्षस्य अतिरिक्तं अन्ये भारतीयखण्डदलाः भाकपा-रालोपी-बीएपी-पक्षः राज्ये एकैकं सीटं स्वीकृत्य अग्रणीः सन्ति, येन संसदस्य निम्नसदनं २५ सदस्याः प्रेषिताः इति मतदानपरिषदः जालपुटे प्राप्ताः आँकडा: सन्ति।

प्रातः १०:१० वादने प्रकाशितस्य आँकडानुसारं राजसमन्दतः भाजपा उम्मीदवारः महिमाकुमारी मेवारः ६६,५४४ मतानाम् अन्तरेन अग्रे अस्ति, यदा तु दौसायां काङ्ग्रेसस्य उम्मीदवारः मुरारी मीना द्वितीयस्थाने अस्ति (४५,४०२ मतानाम् अन्तरेन)।

लोकसभा अध्यक्ष एवं भाजपा प्रत्याशी ओम बिरला, केंद्रीय मंत्री अर्जुन मेघवाल (बीकानेर), गजेन्द्रसिंह शेखावत (जोधपुर) तथा भूपेन्द्र यादव (अलवर) अग्रणी हैं, जबकि केन्द्रीय मंत्री कैलाश चौधरी (बार्मर) पीछे हैं।

यादवः ३०,६३९ मतान्तरेण अग्रणीः, मेघवालः, सिंहः च क्रमशः ५,९२०, ६,९०८ मतान्तरेण अग्रणीः सन्ति ।

बार्मेरे कैलाशचौधरी ५६८९७ मतैः पश्चात् अस्ति । सः तृतीयस्थाने अस्ति।

बांसवारा सीट् मध्ये भारत आदिवासी पार्टी प्रत्याशी राजकुमार रोट ४४,८१७ मतैः अग्रणी अस्ति, रालोपा प्रत्याशी हनुमान बेनिवालः नागौर सीट् मध्ये ४,६४४ मतैः अग्रणीः अस्ति ।

सीकरसीटं प्रति भाकपा प्रत्याशी आम्रारामः १८४९९ मतैः अग्रणीः अस्ति ।