गतमासे जयपुरे मीडियाकर्मचारिभिः सह संवादं कुर्वन् दिलावरः अवदत् यत्, "देशस्य समाजस्य च भङ्गाय यः दलः कार्याणि करोति सः कस्यापि परिस्थितौ सहनशीलः न भविष्यति। यदि बीएपी-नेतारः स्वं हिन्दुः न मन्यन्ते तर्हि तेषां डीएनए-परीक्षणं करणीयम्।

मन्त्री भारतादिवासीपक्षस्य उल्लेखं कुर्वन् आसीत्, यस्य राज्यविधानसभायां त्रयः विधायकाः सन्ति।

गुरुवासरे सदनस्य भयंकरः कोलाहलः अभवत् यदा दिलवारः शिक्षाविभागसम्बद्धस्य प्रश्नस्य उत्तरं दातुं उत्तिष्ठति स्म।

विपक्षनेता टीकाराम जुल्ली उक्तवान् यत् यद्यपि दिलवारः अद्यापि स्वस्य डीएनए-टिप्पण्याः कृते क्षमायाचनां न कृतवान् तथापि मुख्यमन्त्री (भजनलालशर्मा) अपि अस्मिन् विषये किमपि कार्यं न कृतवान्।

"अस्माकं केवलं द्वौ आग्रहौ स्तः ," जुली अवदत्।

विपक्षेण सदनस्य कार्यवाही अपि बहिष्कारः कृता, यत् १० जुलै दिनाङ्के प्रातः ११ वादनपर्यन्तं स्थगितम् आसीत् ।

इतरथा विपक्षस्य अभावे दिलवारः अवदत्- “आदिवासिनः अस्माकं संस्कृतिस्य त्रातारः सन्ति। आदिवासीसमाजस्य विषये किमपि नकारात्मकं टिप्पणीं कर्तुं मम कदापि अभिप्रायः नासीत्। अहं जानामि यत् अस्मिन् देशे आदिवासीजनाः अनादिकालात् एव निवसन्ति, सर्वे तेषां आदरं कुर्वन्ति। ईश्वरत्वेन पूज्यस्य बिरसा मुण्डजी इत्यस्य विषये अपि मया पठितम्।

”मम विषये यत् उक्तं तत् सर्वथा सम्यक् नास्ति। पत्रकाराः मां पृष्टवन्तः यत् किं बीएपी-सांसदः राजकुमाररोट् इत्यनेन उक्तं यत् आदिवासिनः हिन्दुः न सन्ति इति। मम ग्रहणम् आसीत् यत् आदिवासिनः ये हिन्दुः सन्ति, ते सर्वदा हिन्दुः एव तिष्ठन्ति। आदिवासिनः अस्मिन् पृथिव्यां अनादिकालात् एव निवसन्ति..."