आजमगढ (उत्तरप्रदेश) रक्षामन्त्री राजनाथसिंहः गुरुवासरे समाजवादपक्षं "समप्तपक्षम्" इति उक्तवान्, तस्य दिवसाः समाप्ताः इति सूचयति।

लालगञ्जनगरे निर्वाचनसभां सम्बोधयन् सिंहः इदमपि अवदत् यत् निर्वाचनप्रचारार्थं देशे सर्वत्र यात्रां कृत्वा सः विश्वासेन वक्तुं शक्नोति यत् जनाः नरेन्द्रमोदीं पुनः प्रधानमन्त्रित्वं कर्तुं मनः कृतवन्तः ख 400 तः अधिकेषु आसनेषु विजयं सुनिश्चितं कृतवन्तः।

विपक्षदलेषु आक्रमणं कुर्वन् सः अवदत् यत्, "सपा, बसपा, काङ्ग्रेसः च जनान् वञ्चयन्ति। ते बहु प्रतिज्ञां कृतवन्तः परन्तु तानि न पूरितवन्तः। जनाः समाजवादी दलं 'समप्त (समाप्त) दलम्' इति न वदन्ति।

काङ्ग्रेसपक्षे रक्षामन्त्री अवदत् यत् १० वर्षाणां अनन्तरं जनाः भव्यं पुरातनं दलं विस्मरिष्यन्ति।

"देशस्य जनाः मनः कृतवन्तः यत् ते मोदी इत्यस्मै ४० तः अधिकानि आसनानि दास्यन्ति, सः पुनः केन्द्रे सर्वकारं निर्मातुम् सुनिश्चितं करिष्यन्ति। उत्तरप्रदेशे वयं सर्वाणि ८० आसनानि जित्वा स्मः। एषः एव मम विश्वासः" इति सः अवदत्।

यूपी विषये सिंहः उक्तवान् यत् एतत् "उत्सवप्रदेशः" न अभवत् तथा च सीएम योगी आदित्यनाथः यस्मिन् वा मध्ये राज्ये सर्वकारं चालितवान् तत् प्रशंसनीयम् इति अपि अवदत्।

इदानीं गुण्डानां मनोबलं न्यूनम् अस्ति इति सः अपि अवदत्

'एकं राष्ट्रं, एकं निर्वाचनं' इति उल्लेख्य सः अवदत् यत्, "प्रत्येकवर्षद्वये निर्वाचनं भवति। अस्माकं मतं यत् एतत् समाप्तं भवेत्। निर्वाचनं, लोकसभा च विधानसभा च, एकत्रैव भवितव्यम्।

सः अवदत् यत् विश्वे देशस्य कदम्बः उन्नतः अभवत्, इन्दी यत् किमपि वदति तत् जगत् मुक्तकर्णेन शृणोति।

सिंहः पुनः अवदत् यत् २०२७ तमवर्षपर्यन्तं भारतं अमेरिका-चीनयोः पश्चात् तृतीयं बृहत्तमं अर्थव्यवस्थां भविष्यति।

सः अपि अवदत् यत् पीएम मोदी इत्यस्य हस्तक्षेपकारणात् तत्र फसितानां भारतीयछात्राणां निष्कासनार्थं रूस-युक्रेन-युद्धं स्थगितम्।

प्रचलति लोकसभानिर्वाचनस्य षष्ठचरणस्य मे २५ दिनाङ्के आजमगढे मतदानं भविष्यति।