तेषां बन्धनस्य विषये वदन्त्याः शो इत्यस्मिन् चन्द्रस्य भूमिकां निर्वहन्त्याः रश्मि इत्यस्याः कथनमस्ति यत् - "अहं 'बिन्दिया सरकार' इत्यस्मिन् कार्यं कुर्वन् नीलू जीं गत एकवर्षं यावत् जानामि। 'ध्रुवतारा' इत्यस्मिन् सा मम मातुः भूमिकां निर्वहति ।

“यदि सा कदापि एकान्ते उपविष्टा भवति तर्हि सा मां आहूय अहं किं करोमि इति पृच्छति, मध्याह्नभोजनाय तया सह सम्मिलितुं च मां प्रार्थयति । सा मां महतीं पालनं करोति-मया किं कर्तव्यमिति सर्वदा उपदेशं ददाति, यथा माता स्वपुत्रीं मार्गदर्शनं करोति। वयं एकत्र बहु ​​गुणवत्तापूर्णं समयं यापयामः। नीलु कश्चन महान् अभिनेता अस्ति, तया सह पटलं साझां कर्तुं सर्वदा आनन्दः भवति । भवन्तः प्रतिदिनं तया सह सेट् मध्ये शिक्षन्ति” इति रश्मिः साझां कृतवती।

रश्मि-नीलु-योः रील्-इत्येतत् सामाजिक-माध्यमेषु प्रहसनीयं भवति, तयोः मित्रता च चित्र-सिद्धा अस्ति ।

अभिनेत्री अपि अवदत् यत् "यदा अस्माकं विरक्तसमयः भवति तदा वयं रील्-निर्माणं कुर्मः यतोहि सा वदति यत् सा केवलं तदा एव तानि सम्पादयति यदा अहं परितः अस्मि । अन्यथा तया सह रील्-निर्माणं कर्तुं अन्यः कोऽपि नास्ति । अहं तां उत्साहवर्धयामि, प्रेरयामि च रीलं कुर्वन्तु।"

“अस्माकं दीर्घकार्यसमये यदा वयं कस्यचित् समीपं गच्छामः यः भवतः परिचर्या करोति, सार्थकं च वार्तालापं कर्तुं शक्नुमः तदा महती वस्तु अस्ति । सेट् मध्ये सर्वदा समानं न भवति, परन्तु सेट् मध्ये नीलू जी इत्यस्य उपस्थितिः मां शान्तं जनयति स्म” इति रश्मिः अपि अवदत् ।

'ध्रुव तारा - समय सादि से पारे' इत्यस्मिन् ध्रुवस्य रूपेण ईशान धवनः तारा रूपेण च रिया शर्मा अभिनयम् अकरोत् ।

शशि सुमीत प्रोडक्शन्स् द्वारा निर्मितं 'ध्रुव तारा - समय सादि से पारे' सोनी सैब् इत्यत्र प्रसारितम् अस्ति ।