बेङ्गलूरु, रमैया मेमोरियल हॉस्पिटल, नगर आधारित बहु-सुपर-विशेषता चतुर्धातुक देखभाल अस्पताल, शुक्रवासरे न्यूयॉर्क-आधारित माउण्ट् सिनाई स्वास्थ्य प्रणाल्या सह सहकार्यद्वारा स्वास्थ्यसेवासेवानां उन्नतिं कर्तुं अनन्यसमझौते हस्ताक्षरं कृतवान्।

एकस्मिन् वक्तव्ये अस्पतालेन उक्तं यत् दीर्घकालीनसहकार्यसम्झौतेन रामायह मेमोरियल हॉस्पिटलस्य कृते माउण्ट् सिनाई इत्यस्य समर्थनं प्रदास्यति यत् ऑन्कोलॉजी, हृदयविज्ञान, न्यूरोसाइंसेज, मूत्रविज्ञान-नेफ्रोलॉजी इत्यादिषु चयनितविशेषक्षेत्रेषु नैदानिकदक्षतानां विकासं प्रवर्तयिष्यति।

अस्मिन् अवसरे वदन् डॉ एम आर जयरामः, अध्यक्षः – गोकुला एजुकेशन फाउण्डेशनः, "...न्यूयॉर्कनगरस्य माउण्ट् सिनाई इत्यनेन सह एषः महत्त्वपूर्णः सहकार्यः" "नैदानिक ​​उत्कृष्टतां, रोगीनां परिचर्याम्, सुरक्षां, गुणवत्तां च वर्धयितुं, अग्रे चिकित्सानवीनीकरणं प्रौद्योगिकी च" उन्नतयितुं उद्दिश्यते ..." इति ।

सहकार्यं रोगिणां कृते उत्तमचिकित्साविकल्पानां पहिचानाय विशेषेषु द्वयोः चिकित्सालययोः शीर्षविशेषज्ञैः रमैयाहस्य जटिलचिकित्साप्रकरणानाम् आवधिकसमीक्षां सक्षमं करिष्यति।

“वयं मिलित्वा बेङ्गलूरु-कर्नाटक-राज्यस्य नागरिकेभ्यः स्वास्थ्यसेवायाः उच्चतम-अन्तर्राष्ट्रीय-स्तरं प्रदातुं प्रयत्नशीलाः स्मः येन तेषां कल्याणं वर्धयितुं, तस्मात् तेषां समृद्धिः च वर्धते” इति माउण्ट् सिनाई-अन्तर्राष्ट्रीय-संस्थायाः अध्यक्षः डॉ. स्जाबी डोरोटोविक्स् अवदत्