विश्वरक्तकर्क्कटदिवसः प्रतिवर्षं मे २८ दिनाङ्के आचर्यते, येन घातककर्क्कटरोगाः अन्ये च रक्तविकाराः, यथा थैलेसीमिया, एप्लास्टी एनीमिया च, ये देशे एकलक्षाधिकजनाः प्रभाविताः, तेषां विषये जागरूकतां जनयति,

यद्यपि रसायनचिकित्सा, विकिरणचिकित्सा इत्यादीनि पारम्परिकपद्धतयः उपलभ्यन्ते तथापि मनुष्यस्य रक्तकर्क्कटरोगिणां कृते रक्तस्य स्टेम सेल् प्रत्यारोपणं जीवितस्य एकमात्रं आशा अस्ति

स्वास्थ्यविशेषज्ञाः अवलोकितवन्तः यत् भारते प्रत्येकं ५ निमेषेषु कस्यचित् रक्तकर्क्कटरोगस्य निदानं भवति। तथापि देशे रक्तस्य स्टेम् सेल् दातृणां घोरः अभावः वर्तते ।

"विश्वस्य थैलेसीमियाराजधानीत्वस्य अतिरिक्तं भारते रक्तकर्क्कटरोगस्य अपि उच्चः प्रसारः अस्ति। प्रायः एतासां परिस्थितीनां कृते स्टेम सेल प्रत्यारोपणः एकमात्रः उपचारात्मकः विकल्पः भवति, परन्तु सङ्गतं स्टेम सेल् मेलनं प्राप्तुं i कठिनं, विशेषतः आनुवंशिकरूपेण विविधतापूर्णे देशे as India," इति फोर्टिस मेमोरियल रिसर्च इन्स्टिट्यूट् गुरुग्रामस्य प्रधाननिदेशकः मुख्यः बीएमटी च डॉ राहु भार्गवः आईएएनएस इत्यस्मै अवदत्।

"भारते प्रत्येकं पञ्चनिमेषेषु कस्यचित् रक्तकर्क्कटरोगः अथवा तीव्ररक्तविकारः इति निदानं भवति। वैश्विकपञ्जीकरणे ४१ मिलियनतः अधिकाः दातारः सन्ति चेदपि भारते केवलं प्रायः ०.६ मिलियनं पञ्जीकृताः सन्ति। सहस्राणि रोगिणां कृते स्टेम सेल् दातृणां मेलनं कर्तुं तीव्र आवश्यकता वर्तते जीवन-बचत-प्रत्यारोपणम् अस्माकं दातृदत्तांशकोषस्य महत्त्वपूर्णविस्तारः आवश्यकः यत् एतेषां रोगिणां युद्धस्य अवसरः प्रदातुं शक्यते," इति डीकेएमएस बीएमएसटी फाउण्डेशन इण्डिया इत्यस्य मुख्यकार्यकारी पैट्रिक पौलः अजोडत्
-लाभं।

विशेषज्ञाः स्तम्भकोशिकादानस्य th प्रक्रियायाः विषये जागरूकतायाः अभावस्य दुर्भावनायाश्च शोकं कृतवन्तः यत् दातृरूपेण पञ्जीकरणं कर्तुं संकोचं जनयति।

"दातृपञ्जीकरणेषु जागरूकता वर्धिता सहभागिता च एतस्याः जीवनरक्षकस्य आवश्यकतायाः पूर्तये महत्त्वपूर्णा अस्ति। सरलतया, स्टेम सेल थेरेपी क्षतिग्रस्तानां ऊतकानाम् अथवा अङ्गानाम् मरम्मतार्थं वा पूर्णतया प्रतिस्थापनार्थं वा ste सेल्स् इत्यस्य उपयोगं करोति। मम उपयोगः केषाञ्चन प्रकारेषु रक्तस्य चिकित्सायै भवति कर्करोगाः, यथा ल्युकेमिया, लिम्फोमा च इति डॉ. राहुलः अवदत्।

विशेषज्ञाः अवदन् यत् स्टेम सेल् प्रत्यारोपणस्य कृते मेलनं केवलं रक्तप्रकारस्य न अपितु ह्यूमा ल्यूकोसाइट् एण्टीजेन् (HLA) लक्षणानाम् आधारेण भवति। सम्भाव्यः स्टेम सेल् दाता भवितुम् अस्य मापदण्डः १ तः ५५ वर्षाणां मध्ये आयुः स्वस्थः वयस्कः भवितुम् अर्हति ।