नवीदिल्ली- द लैन्सेट् पत्रिकायां प्रकाशितस्य वैश्विकसंशोधनस्य अनुसारं जनानां मध्ये रक्तचापः, शर्करा, शरीरस्य द्रव्यमानसूचकाङ्कः (BMI) इत्यादिभिः सह सम्बद्धानां चयापचयविषयाणां प्रसारः वर्धितः अस्ति, यत् वृद्धावस्थायाः जनसंख्यायाः, परिवर्तनशीलजीवनशैल्याः च परिणामान् प्रतिबिम्बयति।

शोधकर्तारः पश्यन्ति यत् एतेषां चयापचयसमस्यानां कारणेन दुर्बलस्वास्थ्यस्य कारणेन तथा शीघ्रमृत्युः (विकलाङ्गता-समायोजितजीवनवर्षं वा DALYs) च हारितवर्षेषु २००० तमे वर्षे २०२१ तमे वर्षे च प्रायः ५० प्रतिशतं वृद्धिः अभवत्

तेषां ज्ञातं यत् १५-४९ वयसः जनाः उच्चबीएमआइ, रक्तशर्करा च अधिकाधिकं दुर्बलाः भवन्ति, एतयोः द्वयोः अपि मधुमेहस्य जोखिमः वर्धते इति ज्ञायते अस्य आयुवर्गस्य अन्ये जोखिमकारकाः उच्चरक्तचापः, उच्चः एलडीएल अथवा 'दुष्टः' कोलेस्टेरोल् च अन्तर्भवति ।

"यद्यपि चयापचयात्मकप्रकृतौ, तथापि एतेषां जोखिमकारकाणां विकासः प्रायः विभिन्नैः जीवनशैलीकारकैः प्रभावितः भवितुम् अर्हति, विशेषतः युवानां पीढीनां मध्ये" इति वाशिङ्गटनविश्वविद्यालयस्य स्वास्थ्यमापनमूल्यांकनसंस्थायाः (IHME) सहायकप्रोफेसरः माइकल ब्रौअर् वयम्‌। उक्तवान्।"ते वृद्धजनसंख्यां अपि सूचयन्ति यत् कालान्तरे एतासां परिस्थितीनां विकासस्य अधिका सम्भावना वर्तते" इति ब्रुअर् अवदत्। IHME वैश्विकरोगपक्षिणः (GBD) अध्ययनस्य समन्वयं करोति, यत् "स्थानेषु कालान्तरे च स्वास्थ्यहानिः परिमाणं कर्तुं बृहत्तमः व्यापकः च प्रयासः" अस्ति

GBD 2021 जोखिमकारकाणां गठनं कुर्वन्तः शोधकर्तारः सहकारिणः 1990 तः 2021 पर्यन्तं 20 देशानाम् क्षेत्राणां च कृते 88 जोखिमकारकाणां कारणेन निवारणीयानां, असंक्रामकरोगाणां वा 'रोगस्य बोझस्य' जोखिमे विद्यमानस्य जनसंख्यायाः अनुमानं प्रस्तुतवन्तः

निष्कर्षेषु ज्ञातं यत् परिवर्तनीयजोखिमकारकाणां लक्ष्यं कृत्वा एतेषां रोगानाम् निवारणं "नीतेः शिक्षायाः च माध्यमेन वैश्विकस्वास्थ्यस्य प्रक्षेपवक्रं पूर्वं परिवर्तयितुं विशालः अवसरः" प्रस्तुतं करोति इति लेखकानां मते।

कणद्रव्यस्य (PM), धूम्रपानस्य, न्यूनजन्मभारस्य, अल्पगर्भकालस्य च कारणेन वायुप्रदूषणं अपि २०२१ तमे वर्षे DALYs इत्यस्य बृहत्तमेषु योगदानेषु अन्यतमम् इति ज्ञातम्, यत्र आयुः, लिंगं, स्थानस्य च आधारेण पर्याप्तं भिन्नता अभवत् ।शोधकाः अवदन् यत् 2021 तमे वर्षे सर्वाधिकं न्यूनता अभवत् रोगभारः मातृबालस्वास्थ्यसम्बद्धानां जोखिमकारकाणां कारणतः आसीत् तथा च असुरक्षितजलस्य, स्वच्छतायाः, हस्तप्रक्षालनस्य च कारणेन आसीत्, विशेषतः सामाजिक-जनसांख्यिकीयसूचकाङ्के (SDI) न्यूनस्थाने स्थितेषु क्षेत्रेषु। क्षयस्य उच्चदराः अवलोकिताः सन्ति । , ९.

एतेन विगतदशकत्रयेषु जनस्वास्थ्यपरिपाटाः मानवीयस्वास्थ्यपरिकल्पनाः च सफलाः इति सः अवदत्।

परन्तु प्रगतेः अभावेऽपि लेखकाः पश्यन्ति यत् उपसहारा-आफ्रिका-प्रदेशेषु, दक्षिणपूर्व-एशिया-देशस्य, पूर्व-एशिया-ओशिनिया-देशस्य च भागेषु, तथैव उत्तर-आफ्रिका-मध्यपूर्व-देशेषु च मातृ-बाल-कुपोषणेन सह सम्बद्धानां रोगानाम् भारः अधिकः एव अस्ति अभवत् ।