नवीदिल्ली, विश्वविद्यालयस्य चिकित्साविज्ञानमहाविद्यालयस्य (यूसीएमएस) जीटीबी-अस्पताले च वरिष्ठ-कनिष्ठ-निवासिनः जीटीबी-अस्पतालस्य चिकित्सानिदेशकेन यूसीएमएस-प्रधानाध्यापेन च सह मिलित्वा बुधवासरे अनिश्चितकालं यावत् हड़तालं स्थगितवन्तः इति अधिकारिणः अवदन्।

एकस्य रोगी परिचारकाणां वैद्यानाम् उपरि आक्रमणस्य अनन्तरं हड़तालस्य आरम्भः अभवत् ।

रेजिडेण्ट् डाक्टर्स् एसोसिएशन् इत्यनेन प्रकाशितस्य आधिकारिकवक्तव्यस्य अनुसारं आरडीए-अध्यक्षेण सह जीटीबी-अस्पतालस्य सदस्याः, यूसीएमएस-प्रशासनस्य च सदस्याः आरडीए-अध्यक्षेण सह, समागमस्य समाप्तिः अभवत् (आरडीए)।

अस्याः समितिस्य प्रथमा सभा गुरुवासरे प्रातः ११ वादने निर्धारिता अस्ति।

पूर्वदिल्लीनगरस्य शहदराक्षेत्रे गुरुतेगबहादुरचिकित्सालये प्रवेशितायाः महिलायाः सोमवासरे रात्रौ बालकं जनयित्वा शल्यक्रियायाः समये मृत्युः अभवत्। एतेन तस्याः परिचराः क्रुद्धाः अभवन् तथा च मंगलवासरे प्रातःकाले , ५० तः ७० यावत् सशस्त्रजनानाम् एकः समूहः चिकित्सालयस्य परिसरे आक्रमणं कृत्वा सम्पत्तिविध्वंसं कृत्वा वैद्यानां कर्मचारिणां च उपरि आक्रमणं कृतवान्।

तदनन्तरं आक्रमणकारिणां विरुद्धं कार्यवाही, चिकित्सालये सुदृढसुरक्षाप्रबन्धनस्य च आग्रहं कृत्वा वैद्याः हड़तालं कृतवन्तः ।

आरडीए अध्यक्षः डॉ. नीतेशकुमारः अवदत् यत्, "समागमस्य अनन्तरं बुधवासरे सायं सार्धषष्ट्याः वादने वयं हड़तालं स्थगितवन्तः यतः अस्माकं मुख्या माङ्गलिका सुरक्षां वर्धयितुं प्राथमिकीपत्रं दातुं च आसीत्, यस्याः अनुमोदनं कृत्वा दाखिलं कृतम् अस्ति।"

"श्वः अस्माकं अन्यः समागमः भविष्यति यथा पैनिक-कॉल-बटन-स्थापनं, धातु-द्वार-स्थापनं च इत्यादीनां माङ्गल्याः विषये चर्चां कर्तुं, एतासां माङ्गल्याः पूर्तये समयसीमायाः निर्णयं कर्तुं च" इति सः अजोडत्

डॉ. कुमारः अवदत् यत् हड़तालस्य समये ओपीडी प्रभाविता अभवत् यतः चिकित्सालयः केवलं ५० प्रतिशतं वैद्यैः सह कार्यं कुर्वन् आसीत् किन्तु अस्मिन् काले आपत्कालीनसेवाः बाधिताः न अभवन्।

सः अपि अवदत् यत् तेषां पुलिस-अधिकारिभिः सह वचनं कृतम् अस्ति, अस्मिन् विषये एफआइआर-प्रयोगः कृतः इति कारणतः समये एव कार्यवाही करणीयः इति आश्वासनं प्राप्तम्।

जीटीबीएच् तथा यूसीएमएस इत्येतयोः रेसिडेण्ट्स् डाक्टर् एसोसिएशन् (आरडीए) इत्यनेन प्रचलति आन्दोलनस्य हड़तालस्य च प्रतिक्रियारूपेण बुधवासरे प्रातः ११.४५ वादने जीटीबी-अस्पतालस्य चिकित्सानिदेशकस्य कक्षे आपत्कालीनसभा आयोजिता।

आरडीए-प्रतिनिधिभिः स्वचिन्तानां, आग्रहाणां च रूपरेखां कृत्वा पत्रं प्रदत्तम्। माङ्गल्याः पुलिस-अधिकारिभिः समुचित-गस्त्यः, संस्थागत-एफआईआर-प्रतिलिपिः (यस्याः दाखिला कृता अस्ति), बाउन्सर्-सहितं सुरक्षां सुदृढं करणं, सुरक्षा-दोषाणां निवारणं च इत्यादीनि आसन् एतेषु केचन उपायाः पूर्वमेव कार्यान्विताः सन्ति, अन्ये तु गुरुवासरे चर्चा भविष्यति।

प्रसवोत्तरशल्यक्रियायाः समये एकस्याः महिलायाः मृत्योः अनन्तरं दिल्लीसरकारीचिकित्सालये एकस्याः महिलायाः मृत्योः अनन्तरं हंगामाम् उत्पन्नं कृत्वा तस्याः परिवारस्य सदस्यानां विरुद्धं प्राथमिकी रजिस्ट्रीकृता।