झांसी (उत्तरप्रदेश), अत्र परिच्छाक्षेत्रस्य समीपे एकस्य कारस्य ट्रकस्य च टकरावस्थायां चतुर्णां जनानां मध्ये एकः वरः मृतः, अन्ये द्वे च घातिताः

झांसी-कानपुर-राष्ट्रीयराजमार्गे शुक्रवासरे रात्रौ दुर्घटना अभवत् यदा वरसहिताः si जनाः विवाहस्थलं प्रति गच्छन्ति स्म इति तेषां कथितया कारेन।

पुलिस अधीक्षकः ज्ञानेन्द्रकुमारः अवदत् यत् बिलाटी ग्रामात् छपरा ग्रामं प्रति आगच्छन् विवाहस्य शोभायात्रा वा तदा एकः ट्रकः पृष्ठतः कारं फ्रो मारितवान्।

दुर्घटनायाः अनन्तरं कारस्य सीएनजी टङ्क्यां अग्निः प्रज्वलितः, विस्फोटः च अभवत् इति पुलिसैः उक्तम्।

अग्निशामकदलः प्राप्ते एव स्थानं प्राप्य ज्वाला नियन्त्रितवान् । परन्तु ख तस्मिन् समये वरसहिताः चत्वारः जनाः दाहस्य कारणेन मृताः आसन् इति उक्तम्।

मृतानां आकाश अहिरवारः (२५), तस्य भ्राता आशीषः (२०), भ्राता मयङ्कः (७) तथा कारचालकः जयकरन् इति पहिचानः कृतः इति ते अवदन्, अन्ये tw बन्धुजनाः -- रवि अहिरवारः रमेशः च -- घातिताः भूत्वा गृहीताः इति च उक्तवन्तः स्थानीयचिकित्सालये प्रति।

एसपी उक्तवान् यत् दुर्घटनायाः अनन्तरं पलायितस्य स्थानात् पलायितः ट्रकचालकं गृहीतुं प्रयत्नाः प्रचलन्ति।