सुल्तानपुर (उत्तरप्रदेश), अत्र एकस्य गृहस्य शटरिंग् पतितः इति कारणेन एकः ठेकेदारः मृतः, निर्माणमजदूरद्वयं च घातितः इति पुलिसैः मंगलवासरे उक्तम्।

सोमवासरे सायं तन्तियानगरे निर्माणाधीनगृहे त्रयः मजदूराः कार्यं कुर्वन्तः आसन् तदा एषा घटना अभवत् इति ते अवदन्।

शटरिंग् अथवा फार्मवर्क् इति कंक्रीटस्य ठोसत्वात् पूर्वं समर्थनं स्थिरतां च दातुं प्रक्रिया । सामान्यतया काष्ठस्य, इस्पातस्य च उपयोगेन निर्मितं भवति ।

पुलिस-अनुसारं ठेकेदारः शनिः, द्वे मजदूरौ दिलीपः, सुनीलः च एकस्य गृहस्य छतौ शटरिंग्-कार्यं सम्पन्नं कुर्वन्तौ आस्ताम्, यदा गृहं तेषु पतितम्।

मलिनमण्डपस्य अधः दग्धाः स्थानीयजनाः पुलिसदलेन च जेसीबीयन्त्रस्य साहाय्येन पीडितानां उद्धारः कृतः इति ते अवदन्।

तान् त्वरितरूपेण सर्वकारीयचिकित्सामहाविद्यालये प्रेषिताः, तत्र वैद्याः शनि (२४) इत्यस्याः आगमनसमये मृतः इति घोषितवन्तः । अन्ये द्वे घातितौ चिकित्सां कुर्वन्तौ स्तः इति पुलिसैः उक्तम्।

थानाध्यक्ष गोसाईगंज धीरज कुमार ने बताया कि शव को पोस्टमार्टम के लिए प्रेषित किया गया है। अग्रे अन्वेषणं प्रचलति।