द्वितीयचरणस्य कृते सीएम आदित्यनाथः उत्तरप्रदेशस्य सर्वाणि अष्टानि आसनानि आच्छादितवान् an तस्य अभियानं अन्येषु षट् राज्येषु अपि प्राप्तवान्।

एकस्य आधिकारिकप्रवक्तुः मते हेमामालिनी कृते मथुरानगरे ‘प्रबुद्धजसम्मेलनेन’ ब्लिट्जक्रिग् इत्यस्य आरम्भं कृत्वा सी.एम.आदित्यनाथः हनुमानजयन्तीयां अरुणगोविल् इत्यस्य कृते मेरठनगरे भव्यरोडशोद्वारा प्रचारस्य समापनम् अकरोत्।

तस्य सभाभिः रोडशोभिः च प्रेरिता प्रचण्डप्रतिक्रिया भाजपाकार्यकर्तृणां समर्थकानां च मनोबलं उन्नतं कृतवती, तथैव विपक्षदलानां सम्भावनाः मन्दं कृतवन्तः।

द्वितीयचरणस्य निर्वाचनं २६ एप्रिल-दिनाङ्के निर्धारितम् अस्ति, मुख्यमन्त्री नरेन्द्रमोदी-महोदयस्य तृतीयं कार्यकालं प्राप्तुं स्पष्टं उद्देश्यं कृत्वा सीएम-आदित्यनाथः २७ मार्च-दिनाङ्के स्वस्य अभियानस्य आरम्भं कृतवान्

एप्रिल-मासस्य २३ दिनाङ्के बहुसंख्यक-अल्पसंख्यक-समुदाययोः सदस्यैः सह एकः विशालः समागमः यूपी-सीएम-महोदयस्य अरुण-गोविल्-समर्थनस्य रोडशो i साक्षिणः भवितुं मेरुत-नगरस्य वीथिषु भीडं कृतवान्

भाजपा-प्रत्याशिनः कृते प्रचारं कृतवान्, यूपी-सीएम-महोदयेन बागपत-नगरस्य रालोद-प्रत्याशी राजकुमार-संगवान-इत्यस्य प्रचारार्थं अपि पर्याप्तः प्रयासः कृतः अस्ति।

गठबन्धनराजनीतेः सिद्धान्तान् अनुसृत्य राजकुमारसङ्गवानस्य समर्थनं प्राप्तुं सः प्रकाशनसभाद्वयं विजयसंकल्पसभायाः च आयोजनं कृतवान् ।

अपि च, ३१ मार्च दिनाङ्के चौधरीचरणसिंहस्य, गौरवसम्मानसमारोहस्य समये प्रधानमन्त्री नरेन्द्रमोदी अपि बागपतस्य जनानां कृते आग्रहं कृतवान्, मेरठे हाय-सम्बोधनस्य समये, संसदे तेषां प्रतिनिधित्वं कर्तुं राजकुमार-संगवानं निर्वाचयन्तु इति।

यूपी-देशे द्वितीयचरणस्य निर्वाचनस्य कृते निर्धारित-अष्ट-सीटेषु भाज-पक्षेण गाजियाबाद-मेरठ-नगरयोः ताजानां मुखानाम् विकल्पः कृतः अस्ति ।

सम्प्रति जनरल् (सेवानिवृत्तः) वी.के.सिंहः गाजियाबादस्य सांसदरूपेण कार्यं करोति, राजेन्द्र अग्रवालः तु मेरठस्य पदं धारयति । परन्तु अस्मिन् समये भाजपा गाजियाबादस्य कृते विधायकं अतुल गर्गं, मेरठस्य कृते अरुणगोविल् इत्यस्य च नामाङ्कनं कृतवती।

सीएम आदित्यनाथः जनसहितस्य अनेकपरस्परक्रियासु एतेषां नवीनप्रत्याशिनां पृष्ठतः सङ्घटनं कृत्वा एतेषु निर्वाचनक्षेत्रेषु अपि कमलस्य पुष्पीकरणं सुनिश्चितं कर्तुं आग्रहं कृतवान् अस्ति।

२०२४ तमे वर्षे लोकसभानिर्वाचने सीएम आदित्यनाथः महाराष्ट्र, जम्मू, उत्तराखण्ड, राजस्थान, बिहार तथा छत्तीसगढ़ इत्यत्र सभासु सक्रियरूपेण भागं गृह्णाति।

एतेषु राज्येषु राजस्थानस्य जोधपुर, राजसमन्द चित्तरगढ, बार्मेर च निर्वाचनक्षेत्रेषु राजनान्दगाव (छत्तीसगढ), वर्धा (महाराष्ट्र) इत्यत्र २६ एप्रिल दिनाङ्के निर्वाचनं निर्धारितम् अस्ति