नवीदिल्ली, केन्द्रीयगृहमन्त्री अमितशाहः बुधवासरे उत्तरप्रदेशे मार्गदुर्घटने मृतानां परिवारेभ्यः शोकं प्रकटितवान् तथा च स्थानीयप्रशासनं घातितानां कृते सर्वं सम्भवं चिकित्सां कुर्वन् अस्ति इति अवदत्।

उत्तरप्रदेशस्य उन्नावमण्डले बुधवासरे प्रातःकाले आगरा-लखनऊ-एक्सप्रेस्वे-मार्गे दुग्ध-टैंकर-यानं दुग्ध-टैंकर-यानं आघातं कृत्वा अष्टादश जनाः मृताः, १९ जनाः घातिताः इति अधिकारिभिः उक्तम्।

बसयानं बिहारस्य मोतिहारीतः दिल्लीं प्रति गच्छन् आसीत्

"उत्तरप्रदेशस्य उन्नावनगरे मार्गदुर्घटना हृदयविदारकम् अस्ति। अस्मिन् शोकघण्टे अस्मिन् भयानकदुर्घटने येषां प्राणान् त्यक्तवन्तः तेषां परिवारैः सह मम शोकसंवेदना अस्ति। स्थानीयप्रशासनं आहतानाम् सर्वाणि सम्भवं चिकित्सां प्रददाति। अहं कामये यत्... injured a speedy recovery" इति शाहः हिन्दीभाषायां X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

दुर्घटनायां मृतानां मध्ये बसयानस्य, दुग्धटङ्करस्य च चालकाः अपि आसन् इति अधिकारिणां कथनम् अस्ति ।