समाचारानुसारं भारते द्वितीयं गुरुतमं किडनी-अर्बुदं निष्कासितम् अस्ति ।

आगामिसप्ताहे रोगी मुक्तः भविष्यति इति अपेक्षा अस्ति।

जूनमासस्य २७ दिनाङ्के कृतस्य शल्यक्रियायां चतुःघण्टाः यावत् समयः अभवत्, तत्र प्रमुखनाडीं प्रति प्रसृतं अर्बुदं निष्कासयितुं जटिला प्रक्रिया अभवत् ।

उत्तरप्रदेशस्य हरदोईनगरस्य सहजानाग्रामस्य निवासी ५६ वर्षीयः माधुरी इति रोगी आरएमएलआईएमएस-संस्थायां निदानं प्राप्तुं पूर्वं वर्षद्वयं यावत् तीव्रं उदरवेदनाया: पीडितः आसीत्

माधुरी स्वपरिवारेण आरएमएलआईएमएस-नगरम् आनयितुं पूर्वं विभिन्नेभ्यः चिकित्सालयेभ्यः विना राहतं चिकित्सां याचितवती आसीत् ।

मूत्रविज्ञानविभागस्य वैद्याः सीटीस्कैनस्य अनुशंसाम् अकरोत्, यस्मिन् तस्याः वामवृक्कस्य ३० से.मी.

आरएमएलआईएमएस-संस्थायाः प्रमुखशल्यचिकित्सकः आलोकश्रीवास्तवः अवलोकितवान् यत् अर्बुदः एकस्याः प्रमुखशिरायां, अधमशिराकावा-इत्यत्र प्रसृतः अस्ति, यस्याः उत्तरदायी अधो अन्तभागात्, उदरात् च डिऑक्सीजनयुक्तं रक्तं पुनः हृदयं प्रति परिवहनं भवति

श्रीवास्तवः अवदत् यत्, "इदं भारते द्वितीयं गुरुतमं किडनी-अर्बुदं निष्कासितम् अस्ति। षड् किलोग्रामभारयुक्तं भारयुक्तं अर्बुदं २०१९ तमे वर्षे दिल्लीनगरस्य राममनोहर लोहिया-अस्पताले निष्कासितम्" इति श्रीवास्तवः अवदत्।

२०१६ तमे वर्षे मुम्बईनगरस्य सियोन्-अस्पताले २८ वर्षीयायाः महिलायाः ५.४ किलोग्रामभारस्य वृक्कस्य अर्बुदस्य निष्कासनस्य विषये गिनीज-बुक् आफ् वर्ल्ड रिकार्ड्स्-पत्रे अभिलेखः अस्ति