मेरठ (उत्तरप्रदेश), अत्र एकस्मिन् मार्गे नमाजं प्रदातुं यातायातस्य जामस्य कारणं कृत्वा द्विशतं जनानां विरुद्धं मुकदमाः कृता इति शनिवासरे पुलिसैः उक्तम्।

समीपस्थस्य मस्जिदस्य अन्तः स्थानं पूरितम् आसीत् इति कारणेन जनसमूहः ईदनमाजं दातुं मार्गं प्रति गतः। तेषां पुलिसैः सह विवादः अभवत् इति कथ्यते यदा तेषां मार्गे नमाजं दातुं निवारितम् इति पुलिसैः उक्तम्।

रेलवे रोड् थानायाः उपनिरीक्षकेन फ्रीडा इत्यस्य उपरि शिकायतया आरोपः कृतः यत् गुरुवासरे रोआ इत्यत्र १०० तः २०० तः अधिकाः जनाः ईदनमाजस्य प्रस्तावम् अयच्छन् येन भयंकरः यातायातस्य भीडः अभवत् इति वरिष्ठपुलिसअधीक्षकः (एसएसपी रोहितसिंह सजवानः अवदत्।

शिकायतया आधारेण पुलिसेन धारा 143 (अनलाफू विधानसभा), 188 (लोकसेवकेन विधिपूर्वकं घोषितस्य आदेशस्य अवज्ञा), 18 (कर्तव्यनिर्वहने लोकसेवकस्य बाधा) तथा 341 (भारतीय दण्ड संहिता, 1999 के अन्यायपूर्वक संयम) अन्तर्गत प्राथमिकी दर्जा कृता अस्ति। सजवान उवाच।

"अज्ञातव्यक्तिनां विरुद्धं प्राथमिकी कृता अस्ति। अस्माकं दलाः क्षेत्रे सीसीटीवी-दृश्यानां साहाय्येन अभियुक्तानां पहिचानाय प्रयत्नाः कुर्वन्ति" इति h अजोडत्।