नवीदिल्ली, काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुन खर्गे बुधवासरे उत्तरप्रदेशस्य उन्नावनगरे मार्गदुर्घटने प्राणहानिः इति शोकं कृतवान्, तथा च प्रशासनेन प्रभावितानां कृते सर्वा सहायतां दातुं आग्रहं कृतवान्।

सः INDIA-खण्डस्य कार्यकर्तृभ्यः अपि आह्वानं कृतवान् यत् अन्येषु विपक्षदलेषु काङ्ग्रेस-समाजवादी-पक्षः च भागः अस्ति, यत् ते दुर्घटनापीडितानां कृते सहायतां कुर्वन्तु।

बुधवासरे उन्नाओनगरस्य आगरा-लखनऊ-द्रुतमार्गे द्विस्तरीयः स्लीपरबस् दुग्धटैंकरं प्रहारं कृतवान् इति कारणेन अष्टादशजनाः मृताः, १९ जनाः घातिताः इति अधिकारिणः अवदन्।

बेहता मुझावरपुलिसक्षेत्रस्य जोजीकोटग्रामस्य समीपे प्रातः ५ वादनस्य समीपे अयं दुर्घटना अभवत्।

X इत्यत्र हिन्दीभाषायां स्थापिते पोस्ट् मध्ये खर्गे उक्तवान् यत्, "यूपी-देशस्य उन्नाव-नगरस्य लखनऊ-आग्रा-द्रुत-मार्गे दुःखद-मार्ग-दुर्घटने १८ जनानां मृत्योः समाचारः अत्यन्तं दुःखदः अस्ति । वयं... पीडिताः” इति ।

"दुर्घटने आहतानाम् सर्वेषां शीघ्रं स्वस्थतां कामयामः। प्रशासनेन अनुरोधः क्रियते यत् पीडितानां साहाय्ये कोऽपि शिलाखण्डः अपरिवर्तितः न त्यजतु" इति काङ्ग्रेस-प्रमुखः अवदत्।

काङ्ग्रेसस्य पूर्वाध्यक्षः राहुलगान्धी उन्नावनगरे दुःखदमार्गदुर्घटने अनेकेषां जनानां मृत्योः समाचारः अत्यन्तं दुःखदः इति उक्तवान्।

"अहं सर्वेभ्यः शोकग्रस्तपरिवारेभ्यः गभीराः शोकसंवेदनां प्रकटयामि, आहतानाम् शीघ्रं स्वस्थतां च आशासे। सर्वकारेण अनुरोधः क्रियते यत् पीडितानां परिवारेभ्यः पूर्णसहायतां प्रदातुं, आहतानाम् उपचारे च सर्वकारेण सम्भवं साहाय्यं प्रदातुम्। INDIA bloc workers. INDIA bloc workers." राहत-उद्धार-कार्यक्रमेषु प्रशासनेन सह सहकार्यं कर्तुं अनुरोधः क्रियते” इति गान्धी फेसबुक्-पोष्ट्-मध्ये अवदत् ।

काङ्ग्रेस-महासचिवः प्रियङ्का गान्धी-वद्रा अवदत् यत्, "ईश्वरः दिवंगतानां प्राणानां कृते शान्तिं प्रयच्छतु। शोकग्रस्तपरिवारेभ्यः मम अतीव शोकसंवेदना। आहतानाम् शीघ्रं स्वस्थतां प्रार्थयामि।