लीड्स् [यूके], संयुक्तकश्मीरपीपुल्स नेशनलपार्टी (UKPNP) इत्यस्य यूनाइटेड् किङ्ग्डम् जोन् इत्यनेन लीड्स्-नगरे महत्त्वपूर्णा सभा आयोजिता, यत्र पाकिस्तान-कब्जितजम्मू-कश्मीरे (PoJK) अवामी-कार्यसमितेः समर्थनस्य पुनः पुष्टिः कृता

एकस्मिन् सशक्तघोषणायां यूकेपीएनपी-संस्थायाः पोजेके-गिल्गिट्-बाल्टिस्टान्-नगरे जनअधिकार-आन्दोलनैः सह स्वस्य एकतायाः विषये बलं दत्तम् । दलेन सर्वेषां निरोधितानां तत्कालं मुक्तिं कर्तुं आह्वानं कृतम्, पाकिस्तानं च अवामी कार्यसमित्याः प्रति प्रतिबद्धतां पूरयितुं आग्रहः कृतः। तेषां आग्रहः आसीत् यत् अधिकारिणः संयमं कुर्वन्तु, PoJK-नगरे शान्तिपूर्ण-आन्दोलनकारिणां विरुद्धं बलस्य प्रयोगं च विरमन्तु इति।

यूकेपीएनपी यूरोपक्षेत्रस्य अध्यक्षः सरदार अमजद यूसुफः अस्याः स्थितिविषये गभीरा चिन्ताम् अव्यक्तवान्। "पोजेके-नगरात् बहवः जनाः सुरक्षासंस्थाभिः अपहृताः इति कारणेन वयं अतीव दुःखिताः स्मः। अन्तर्राष्ट्रीयमञ्चेषु वयं बलात् अन्तर्धानस्य विषयं उत्थापयिष्यामः" इति सः अवदत्। सः अपि अवदत् यत् यूकेपीएनपी अवामी कार्यसमित्या सह तिष्ठति, तेषां अधिकारानां वकालतम् अग्रे अपि करिष्यति।

अन्यः यूकेपीएनपी-नेता अस्य क्षेत्रस्य सम्मुखे प्रचलन्तः संघर्षान् प्रकाशितवान् । "अस्माकं नेता सरदार शौकत अली कश्मीरी PoJK इत्यस्य विषयान् उत्थापितवान् आसीत्, क्षेत्रस्य कृते उत्तममूलसंरचनायाः आग्रहं कृतवान् आसीत्। पाकिस्तानेन सः देशद्रोही इति लेबलं कृतवान्" इति सः अवदत्। "अवामी कार्यसमितिः अधुना तानि एव आग्रहाणि उत्थापयति, न्यायस्य विकासस्य च अन्वेषणे यूकेपीएनपी तेषां सह तिष्ठति।"

अवामी कार्यसमितेः समर्थनस्य दृढसंकल्पेन, पोजेके, गिल्गिट् बाल्टिस्टान् च जनानां दुर्दशायाः विषये अन्तर्राष्ट्रीयं ध्यानं आनेतुं च सभायाः समाप्तिः अभवत्।

यूकेपीएनपी-संस्थायाः मानवअधिकारस्य क्षेत्रीयविकासस्य च प्रतिबद्धता दृढा वर्तते यतः ते प्रभावितसमुदायस्य कृते स्वप्रयत्नाः निरन्तरं कुर्वन्ति।

संयुक्तकश्मीरजनराष्ट्रीयदलः (UKPNP) एकः राजनैतिकदलः अस्ति यः स्वतन्त्रस्य, एकीकृतस्य, समाजवादी च कश्मीरस्य वकालतम् करोति ।

अद्यतनवक्तव्ये पाकिस्तानसर्वकारस्य आलोचना कृता यत् तस्य PoJK कश्मीरस्य प्रति अगम्भीरदृष्टिकोणं भवति यत् दिने दिने दुर्बलं भवति। दलेन अस्य विषयस्य समाधानार्थं अधिकसक्रियदृष्टिकोणस्य आह्वानं कृतम् अस्ति।