अबुधाबी [यूएई], यूएई-देशस्य केन्द्रीयबैङ्केन (सीबीयूएई) रात्रौ निक्षेपसुविधायां (ODF) प्रयोज्यं आधारदरं ५.४० प्रतिशतं स्थापयितुं निर्णयः कृतः।

अमेरिकी फेडरल् रिजर्व् इत्यनेन अद्य रिजर्व बैलेन्स्स् इत्यस्य व्याजदरं (IORB) अपरिवर्तितं स्थापयितुं घोषणायाः अनन्तरं कृतः।

सीबीयूएई इत्यनेन सर्वेषां स्थायिऋणसुविधानां कृते आधारदरात् उपरि ५० आधारबिन्दुषु सीबीयूएईतः अल्पकालीनतरलतां ऋणं ग्रहीतुं प्रयोज्यव्याजदरं स्थापयितुं अपि निर्णयः कृतः अस्ति।

अमेरिकी फेडरल् रिजर्वस्य IORB इत्यस्य लंगरं कृत्वा आधारदरः मौद्रिकनीतेः सामान्यस्थितेः संकेतं ददाति तथा च यूएईदेशे रात्रौ मुद्राविपण्यव्याजदराणां कृते प्रभावीतलं प्रदाति।