अबुधाबी [यूएई], मुबदाला एरिना इत्यत्र एक्शन-युक्तं सप्ताहान्तं समाप्तं कृत्वा खालिद बिन् मोहम्मद बिन् जायद जिउ-जित्सु चॅम्पियनशिपस्य प्रथमः दौरः रविवासरे समाप्तः, त्रयः दिवसाः उत्साहस्य, सस्पेन्सस्य, सशक्तप्रतियोगितायाः, तथा च... परिवाराः प्रशंसकाः च।

अल ऐन् जिउ-जित्सु क्लब विजेता अभवत्, पदकसङ्ख्यायां शीर्षस्थाने अभवत्, शारजाह सेल्फ्-डिफेन्स् स्पोर्ट्स् क्लब् द्वितीयस्थाने, बनियास् जिउ-जित्सु क्लब् तृतीयस्थाने च अभवत्

चॅम्पियनशिप् शुक्रवासरे U18, वयस्क, मास्टर्स् वर्गेषु स्पर्धाः अभवन्, तदनन्तरं बालकवर्गेषु, बालिकानां U12, U14, U16 विभागेषु च परदिने स्पर्धाः अभवन् रविवासरे बालकानां U12, U14, U16 इति वर्गेषु भयंकरः स्पर्धाः अभवन् । पञ्चपरिक्रमायाः चॅम्पियनशिपस्य नेतृत्वं कर्तुं स्वर्णपदकानि, अंकाः च लक्ष्यं कृत्वा प्रतियोगिनः असाधारणं बलं, तकनीकं च प्रदर्शितवन्तः ।चॅम्पियनशिपस्य तृतीयदिने प्रतियोगितासु यूएई-देशस्य विदेशव्यापारराज्यमन्त्री डॉ थानी बिन् अहमद अल ज़ेयुडी; यूएई जिउ-जित्सु-सङ्घस्य अध्यक्षः, एशिया-जिउ-जित्सु-सङ्घस्य अध्यक्षः, अन्तर्राष्ट्रीय-जिउ-जित्सु-सङ्घस्य वरिष्ठः उपाध्यक्षः च अब्दुलमुनेम अलसैद मोहम्मद-अल्हाश्मी; यूएई जिउ-जित्सु फेडरेशनस्य उपाध्यक्षः मोहम्मद सलेम अल धहेरी; क्रीडासामान्यप्राधिकरणस्य महानिदेशकः घनिम मुबारक अल हजेरी; बेल्जियमदेशस्य युद्धकलाकारः लोकप्रियः अभिनेता च जीन-क्लाउड् वैन् डैम्; मोहम्मद हुमैद बिन् डालमुज अल धहेरी तथा यूसुफ अल बतरान्, महासंघस्य बोर्डसदस्याः, फहद अली अल शम्सी, महासचिवः तथा च भागीदारानाम्, प्रायोजकानाम्, सहभागिनां क्लबानां च प्रतिनिधिः।

अब्दुलमुनेम अलहाश्मी इत्यनेन यूएई-देशस्य अध्यक्षः शेख-मोहम्मद-बिन् जायद-अल-नह्यान्, अबूधाबी-देशस्य युवराजः, अबूधाबी-कार्यकारीपरिषदः अध्यक्षः च शेख-खालिद-बिन्-मोहम्मद-बिन्-जैद-अल्-नह्यान्-इत्येतयोः कृते क्रीडायाः असीमसमर्थनस्य कृते आभारः प्रशंसा च प्रकटिता, तथा च... यूएई-देशे क्रीडकाः ।

अलहाश्मी इत्यनेन बोधितं यत् यूएई-देशे जिउ-जित्सु-क्षेत्रे सर्वेषां उपलब्धीनां पृष्ठतः बुद्धिमान् नेतृत्वस्य समर्थनं मुख्यकारणम् अस्ति, भवेत् तत् क्रीडायाः प्रचारार्थं, तस्य प्रसारं विकासं च वर्धयितुं, अथवा अबुधाबी-नगरस्य विश्वराजधानीरूपेण प्रतिष्ठां सुदृढं कर्तुं वा क्रीडा ।"यदा वयं खालिद् बिन् मोहम्मद बिन् जायद जिउ-जित्सु-चैम्पियनशिपस्य प्रथम-परिक्रमस्य समापनम् कुर्मः, तथैव स्थानीय-क्लब-अकादमी-योः उत्तम-सङ्गठनेन, व्यापक-सहभागितायाः च कारणेन अहं आनन्दितः अस्मि। आयोजने बृहत्-जनसमूहः जिउ-जित्सु-क्रीडायाः वर्धमानं लोकप्रियतां स्पष्टतया दर्शयति तथा च समाजस्य सर्वेषु वर्गेषु स्वस्य व्याप्तिविस्तारार्थं शारीरिकमानसिकलाभानां प्रचारार्थं च संघस्य योजनानां सफलता।"

"समग्र-चैम्पियनशिप-काले वयं क्रीडकाः महता कौशलेन, क्रीडा-कौशलेन च भयंकरं स्पर्धां कुर्वन्तः दृष्टवन्तः। एतेन अस्मान् जिउ-जित्सु-क्रीडायाः उज्ज्वल-भविष्यस्य विषये आशावादीः भवन्ति, यतः नूतन-पीढीयाः चॅम्पियन्स् क्षेत्रीय-अन्तर्राष्ट्रीय-स्पर्धासु उत्कृष्टतां निरन्तरं कुर्वन्ति" इति अलहश्मी अजोडत् .

"क्लब-अकादमीषु क्रीडकान्, प्रशिक्षकान्, तकनीकी-प्रशासनिकदलान्, प्रशंसकान्, चॅम्पियनशिपस्य भागिनान् समर्थकान् च धन्यवादं ददामि, तेषां सर्वेषां प्रयत्नानाम् कृते ये आयोजनस्य अनुभवं समृद्धीकर्तुं योगदानं दत्तवन्तः।घनीम अल हजेरी इत्यनेन अपि उक्तं यत्, "खालेद बिन् मोहम्मद बिन् जायद जिउ-जित्सु चॅम्पियनशिपः बृहत्तमेषु स्थानीयप्रतियोगितासु अन्यतमः अस्ति, यत्र प्रायः ३,००० पुरुषाः महिलाः च प्रतिभागिनः सन्ति, तेषां परिवारैः सह भावुकसमर्थकैः सह । अधिकानि दौर् आगच्छन्ति चेत् चॅम्पियनशिपः प्रत्येकं देशे गृहं कृत्वा क्रीडायाः लोकप्रियतां उन्नतिं कृत्वा तस्य अभ्यासकानां आधारस्य विस्तारं कृतवान्।"

जीन-क्लाउड् वैन डैम् इत्यनेन उद्घाटन-खालेद् बिन् मोहम्मद बिन् जायद् जिउ-जित्सु-चैम्पियनशिपस्य भागः भूत्वा स्वस्य प्रसन्नता प्रकटिता।

"अस्मिन् विशेषे क्रीडाकार्यक्रमे अहम् अत्र भवितुं प्रसन्नः अस्मि। बालकाः युवानः च स्वपरिवारस्य दृढसमर्थनेन स्पर्धां कुर्वन्तः द्रष्टुं प्रेरणादायकं भवति, यत् दर्शयति यत् अस्मिन् क्षेत्रे विशेषतः अबुधाबीनगरे जिउ-जित्सु इत्यस्य कियत् अर्थः अस्ति।सः अपि अवदत्, "एते प्रतिभाशालिनः क्रीडकाः अनुशासनेन उत्साहेन च स्पर्धां कुर्वन्ति इति पश्यन् मम स्मरणं भवति यत् युद्धकला यथार्थतया किं प्रतिनिधियति - न केवलं क्रीडारूपेण अपितु जीवनस्य एकः प्रकारः यः जनानां साहसं, अनुशासनं, आत्मविश्वासं च इत्यादिभिः मूल्यैः सह वर्धयितुं साहाय्यं करोति। एतत् टूर्नामेण्ट् इत्यनेन एतेषां मूल्यानां प्रचारं कृत्वा विभिन्नपृष्ठभूमिकानां क्रीडाप्रशंसकान् एकत्र आनयन् महत् कार्यं कृतम्, एतत् सर्वं स्पर्धायाः, परस्परसम्मानस्य च भावनायां।

सः नूतनप्रतिभानां, उदयमानपीढीयाः, कृते सन्देशं प्रसारितवान्, ये जिउ-जित्सु-इत्यस्य करियररूपेण अनुसरणं कर्तुम् इच्छन्ति, "सर्वेभ्यः नवीनप्रतिभेभ्यः योद्धाभ्यः च, उन्नतिं कुर्वन्तु। अस्य क्रीडायाः विस्तारः विस्तारः च सम्पूर्णे विश्वे कर्तव्यः, अबुधाबीतः भूमण्डलं प्रति आगच्छन्” इति ।

खालिद् बिन् मोहम्मद बिन् जायद जिउ-जित्सु चॅम्पियनशिपस्य प्रथमः दौरः महतीं सफलतां प्राप्तवान्, संगठने उत्कृष्टतां प्राप्तवान्, बृहत् जनसमूहं आकर्षितवान्, सशक्तं सामुदायिकसङ्गतिं च पोषितवान्द्वितीयः दौरः दुबईनगरस्य कोकाकोला एरिना इत्यत्र जुलैमासस्य १४ दिनाङ्के भविष्यति, यत्र नो गी विभागे स्पर्धाः भविष्यन्ति।