अबुधाबी [यूएई], अबुधाबी कृषि खाद्यसुरक्षा प्राधिकरणेन (ADAFSA इत्यनेन स्थानीय अमीराती मधुमक्षिकाजातेः उच्चगुणवत्तायुक्ताः राज्ञीमक्षिकाः प्रदातुं अमीरातमक्षिकापालकानां समर्थनार्थं स्वस्य प्रतिबद्धतायाः पुनः पुष्टिः कृता अस्ति एषा घोषणा मे दिनाङ्के विश्वमक्षिकादिवसस्य उत्सवस्य सङ्गमेन भवति 20 eac year गतमार्चमासे ADAFSA इत्यनेन अमीरात-मधुमक्षिकाराज्ञीनां नवम-पीढीतः 2,693 राज्ञी-मक्षिकाः प्रजनिताः, उत्पादिताः च एते प्रयत्नाः अमीरात-मधुमक्षिकाजातेः विकासाय, उच्चगुणवत्तायुक्तस्य मधुस्य उत्पादनार्थं, तस्य उपरि निर्भरतां न्यूनीकर्तुं च प्राधिकारिणः सततं प्रतिबद्धतायाः भागाः सन्ति आयातिताः मधुमक्खी उपनिवेशाः एडीएएफएसए इत्यनेन स्वस्य वितरणप्रयासाः निरन्तरं कृताः, स्थानीयमक्षिकापालकानां कृते २,२८३ नवम-पीढीयाः राज्ञीः प्रदत्ताः, प्रजननक्रियाकलापाः च वसन्तप्रजननऋतौ (मार्चतः मासस्य मध्यभागे २०२४) ३,००० राज्ञीः उत्पादयितुं लक्ष्यं i अस्ति शरदऋतुप्रजननऋतौ (अक्टोबर्-मासतः नवम्बर-मासस्य मध्यभागपर्यन्तं २०२४) एतस्य परिणामः अस्ति यत् अमीरात-मधुमक्षिकाराज्ञीनां नवम-पीढीयाः कुलम् ५,३०० राज्ञीनां उत्पादनं भविष्यति प्राधिकरणेन सूचितं यत् अमीरात-मधुमक्षिकाणां अष्टानां पीढीनां १३,२१७ राज्ञीनां उत्पादनं कृतम् 2016 तः 2023 पर्यन्तं, येषु 10,703 राज्ञीः देशे सर्वत्र मधुमक्खीपालकानां कृते वितरिताः आसन् वैश्विकरूपेण स्थानीयमधुस्य प्रचारार्थं प्राधिकरणेन अबूधाबीनगरे 26 जनवरीतः 8 फरवरी 2024 पर्यन्तं अल वथबा होन महोत्सवस्य आयोजनं कृतम्।शेख मंसूर बिन जायद कृषिः सह संयोजनेन आयोजितः उत्कृष्टता पुरस्कारः, th महोत्सवः 60 मधुमक्खीपालकाः, होन उत्पादनेन सम्बद्धाः कम्पनयः च उपस्थिताः आसन्। अस्मिन् विभिन्नाः मधुप्रतियोगिताः, प्रतिभागिनां कृते बहुमूल्यपुरस्काराः च समाविष्टाः ADAFSA इत्यनेन मधुमक्खीपालनस्य, मधुनिर्माणस्य च विषये वैज्ञानिककार्यशालाः, संगोष्ठयः च आयोजिताः। आच्छादितविषयेषु स्थानीय-अन्तर्राष्ट्रीय-प्रतियोगितानां कृते मधु-नमूनानां निर्माणं, स्थानीय-प्रोपोलिसस्य गुणवत्ता महत्त्वं च, अमीरात-मधुमक्षिकाराज्ञीनां पालने बेस्-प्रथाः, क्षेत्रे चुनौतीनां सम्भाव्यसमाधानानाञ्च चर्चायै मधुमक्खीपालकानां सह अन्तरक्रियाशीलसत्राः च अन्तर्भवन्ति प्राधिकरणेन वैज्ञानिकपुस्तकमपि प्रकाशितम् शीर्षकं "मक्षिकाः मधुमक्खीपालनं च i the UAE." इदं यूएई-देशे प्रथमं प्रकाशनं भवति यत् देशे वन्य-प्रबन्धित-प्रजातयः सहितं मधुमक्खी-मधुमक्खी, मधुमक्खीपालनं च सर्वेषु पक्षेषु केन्द्रीभूतं भवति, पुस्तके आच्छादितानां प्रमुखविषयाणां मध्ये उष्णशुष्कवातावरणेषु छत्राणां प्रबन्धनं स्थायि-मधुमक्खीपालन-प्रथाः, तथा च प्रमुखकीटरोगाणां पहिचानं सम्बोधनं च। विशेषं ध्यानं वन्यबौना मधु be (Apis florea) इति यूएई-देशे प्रचलितजातिः ADAFSA इत्यनेन बालकानां कृते मधुमक्खीपालनस्य मधु-उत्पादनस्य च विषये विशेषपुस्तिका अपि विकसिता अस्ति, यस्याः उद्देश्यं मधु कथं निर्मितं भवति, तत्सम्बद्धं शब्दावलीं च शिक्षितुं वर्तते with bees and beehives अस्मिन् वर्षे प्राधिकरणेन मधुमक्खीभक्षकाणां विषये एकं ब्रोशरं जारीकृतम् ये मुख्यतया ओ मधुमक्खीनां भोजनं कुर्वन्ति, येन मधुमक्खीजनसंख्यायाः कृते महत्त्वपूर्णेषु खतरेषु अन्यतमं भवति यत् मधुमक्खीभक्षकाणां मधुमक्खीभक्षकाणां प्रभावं न्यूनीकर्तुं सर्वाधिकं प्रभावी निवारणविधिः व्याख्यायते। मधुमक्खीभक्षकः प्रवासीपक्षिजातीनां मध्ये एकः अस्ति यस्य मृगया वा वधः वा कानूनेन निषिद्धः अस्ति प्राधिकरणस्य महत्त्वाकांक्षिणः परियोजनाः पाइपलाइने सन्ति, यत्र देशे मधुमक्षिका-उपनिवेशान् प्रभावितं कुर्वन्तः कीटानां रोगानाञ्च निरीक्षणं कर्तुं परियोजना अपि अस्ति Th प्राधिकरणस्य उद्देश्यं मधु be जनसंख्यानां रक्षणार्थं प्रबन्धनकार्यक्रमं विकसितुं तथा च यूएई-देशे मधुमक्खीपालनस्य स्थायित्वं सुनिश्चितं कर्तुं वर्तते। अस्याः परियोजनायाः अन्तिमपरिणामाः २०२५ तमस्य वर्षस्य प्रथमत्रिमासे यावत् अपेक्षिताः सन्ति ।