"अहं तेषां आकांक्षान् अवगच्छामि। अद्यतनयुवकाः पूर्वापेक्षया बहु भिन्नाः सन्ति ते पूर्वमानकानां अनुरूपं न भवितुं इच्छन्ति। ते स्वस्य अभिप्रेतगन्तव्यस्थानं प्राप्तुं प्रत्येकस्मिन् क्षेत्रे द्वि-उत्प्लवं कर्तुम् इच्छन्ति, यद्यपि तस्य अर्थः केचन पदानि त्यक्त्वा गन्तुं भवति। अस्माकं दायित्वं तेभ्यः प्रक्षेपणपट्टिकाः प्रदातुं, तेषां आकांक्षां पूरयितुं मञ्चं दातुं युवानां तेषां चिन्तनपद्धतिं च अवगन्तुं आवश्यकता वर्तते" इति पीएम मोदी इत्यनेन th IANS इत्यनेन सह अनन्यसाक्षात्कारे उक्तम्।

विगतसप्ताहेषु देशस्य विभिन्नेषु भागेषु प्रचारं कुर्वन् प्रधानमन्त्री मोदी प्रथमवारं मतदातारः अभिलेखसङ्ख्यायां मतदानस्य अधिकारस्य प्रयोगं कर्तुं आग्रहं कुर्वन् अस्ति, १८ तमे लोकसभा अपि "युवानां आकांक्षायाः प्रतीकं" भविष्यति इति आग्रहं कुर्वन् अस्ति।

पीएम मोदी-नेतृत्वेन सर्वकारेण निर्वाचनेषु युवानां सार्वभौमिक-प्रबुद्ध-भागीदारी सुनिश्चित्य 'मेरा पहला मतदानं देश के लिए' (देशाय मम प्रथमाः मतदानं कुर्वन्ति) अभियानं प्रारब्धम् आसीत्।

पीएम मोदी 'परीक्षा पे चर्चा', 'मन के बात' मासिककार्यक्रम इत्यादिभिः अन्तरक्रियाशीलैः उपक्रमैः भारतस्य युवानां पीढीनां मनसि अपि अन्वेषणं प्राप्नोति।

युवाभिः यत् कोटि-कोटि-प्रश्नान् तस्मै उपस्थापितं तत् "निधि-निधिः" एव इति लेबलं दत्त्वा सः आग्रहं करोति यत् अन्तरक्रियाः तस्मै देशस्य युवानां मनः किं चिन्तयन्ति इति विश्लेषणस्य अवसरं ददति |.

"यदा अहं परीक्षा पे चर्चा करोमि तदा सहस्राणि छात्रैः सह संवादं कर्तुं प्राप्नोमि। बहवः छात्राः सम्मुखीभवन्ति ये स्वसमयात् दशकशः पूर्वं चिन्तयन्ति। यदि सर्वकारः नेतृत्वं च अस्याः नूतनपीढीयाः आकांक्षाः अवगन्तुं असफलाः भवन्ति तर्हि एकः प्रमुखः अन्तरः उद्भवति, " इति प्रधानमन्त्री अवदत्।

स्वसर्वकारेण Covid-महामारी-संकटं अवसरे परिणतम् इति वदन् पीएम मोदी उक्तवान् यत् सः सम्पूर्णतया अवगच्छामि यत् सः प्रौद्योगिक्याः यथार्थ-क्षमताम्, तस्य प्रभावीरूपेण सदुपयोगं कथं कर्तुं शक्यते इति च।

"Covid कालखण्डे अहं देशस्य युवानां पीढीयाः विषये चिन्तितः आसम्। कक्षस्य चतुर्भित्तिषु एव सीमितस्य तेषां यौवनस्य विषये अहं चिन्तितः आसम्। In m video conferencing sessions, I tried to energize them with certain tasks i order to lift their spirits." अत एव वयं दत्तांशं बहु सस्तेन कृतवन्तः।

सः अपि अवदत् यत् अधुना या डिजिटलक्रान्तिः दृश्यते सा भारतस्य सफलतया विशालं Covid संकटं int अवसरं परिवर्तयितुं सफलस्य परिणामः अस्ति।

"देशे डिजिटल-फिन्टेक्-क्रान्तिः तस्मिन् काले संकटं अवसरे परिवर्तयितुं सर्वकारस्य ध्यानस्य बहु ऋणी अस्ति। अहं प्रौद्योगिक्याः पराक्रमं, प्रभावशालिनः परिवर्तनानि च पूर्णतया अवगच्छामि, ये एतेन पीढयः यावत् भवितुं शक्यन्ते, अतः तस्य सदुपयोगं कर्तुम् इच्छामि to full potential" इति पी मोदी अवदत्।