वैश्विकरूपेण महत्त्वपूर्णसुरक्षाप्रदातृरूपेण भारतस्य वाशिङ्गटन-राज्यं युक्रेनदेशे शान्तिं सुनिश्चित्य रूस-देशेन सह वार्तालापं कर्तुं शक्नुवन् प्रेरयितुं रचनात्मकां भूमिकां निर्वहति इति अमेरिकी-वरिष्ठः अधिकारी अवदत्।

अमेरिकीविदेशविभागस्य यूरोपीयसुरक्षाराजनैतिककार्यालयस्य कार्यालयस्य निदेशकः लियाम वास्ले इत्यनेन प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य मास्कोनगरस्य उच्चस्तरीययात्रायाः, युक्रेनसङ्घर्षसहितं राष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह मिलनस्य च दिवसाभ्यन्तरे एतत् उक्तम्।

वास्ले इत्यनेन उक्तं यत् भारतीयाः अवगन्तुं अर्हन्ति यत् राष्ट्रपतिः पुटिन् तस्य देशश्च अमेरिकायाः ​​यूरोपीयसहयोगिनां नाटोसङ्घस्य च कृते कियत् खतरान् अस्ति।

लोकतन्त्रस्य एककोटिसदस्यानां सुरक्षायाः कृते अपि अतीव क्षोभजनकं प्रत्यक्षं खतरा अभवत् इति वास्ले एकस्मिन् साक्षात्कारे अवदत्।

“अहं मन्ये यत् भारतीयजनाः ज्ञातुं शक्नुवन्ति यत् तत् अस्माकं नाटो-सहयोगिनां अवगमनं, दृष्टिकोणं च कथं प्रभावितं करोति | युक्रेनस्य न्यायपूर्णशान्तिं सुनिश्चित्य युक्रेनदेशाय स्वस्य भविष्यं सुनिश्चित्य वार्तालापं कर्तुं समर्थं भवितुं प्रेरणाप्रदातुं भारतस्य कृते रचनात्मकभूमिकां निर्वहति इति वस्तुतः महत्त्वपूर्णम् अस्ति” इति सः अवदत्।

३२ सदस्यीयस्य नाटो-गठबन्धनस्य नेतारः अस्मिन् सप्ताहे वाशिङ्गटन-नगरे ७५ तमे वर्षे शिखरसम्मेलनार्थं एकत्रिताः यत्र युक्रेन-चीन-देशयोः रूसस्य युद्धं चर्चायाः प्रमुखविषयद्वयं जातम्।

सः बुधवासरे वाशिङ्गटननगरे नाटो-सङ्घस्य रूसीयुद्धयन्त्रस्य सक्षमीकरणे, युक्रेनदेशे युद्धस्य निरन्तरतायां च चीनस्य भूमिकायाः ​​विषये दृढवक्तव्यस्य उल्लेखं कृतवान्।

यदि चीन, इरान्, उत्तरकोरियादेशेभ्यः यत् प्रौद्योगिकी, समर्थनं च न स्यात् तर्हि रूसः युक्रेन-जनानाम् उपरि स्वस्य आक्रमणं निरन्तरं कर्तुं न शक्नोति स्म |.

यदा पृष्टः यत् भारतीयप्रधानमन्त्री यूरोपस्य नाटो-सहयोगिनां च सुरक्षाचिन्तानां विषये असंवेदनशीलः अस्ति वा इति तदा वास्ले अवदत् यत् – “वयं मन्यामहे यत् भारतीयानां कृते महत्त्वपूर्णं यत् ते अवगन्तुं शक्नुवन्ति यत् तानि बलानि कतिपयवर्षेभ्यः अन्यायपूर्णस्य, अप्रोत्साहितस्य युद्धस्य विस्तारे, निरन्तरतायां च कथं योगदानं ददति।

अमेरिकीराष्ट्रपतिः जो बाइडेन् नाटो-सहयोगिभिः सह भारत-प्रशांत-साझेदारैः सह च मिलनस्य उल्लेखं कुर्वन् वास्ले इत्यनेन उक्तं यत् अस्य भागः अस्ति यतोहि सुरक्षायाः बहवः पक्षाः अधुना वैश्विकाः सन्ति।

“कालस्य घोषणायाम् समुद्रान्तरयुद्धे केन्द्रितं, साइबरस्पेस् विषये केन्द्रितं, अन्तरिक्षे युद्धे केन्द्रितम् आसीत् । एतानि वार्तालापानि सन्ति ये वयं अस्माकं भारत-प्रशांत-सहभागिभिः सह कुर्मः | तानि वार्तालापानि आसन् ये भारतस्य कृते भविष्यस्य भूमिका इति अहं पश्यामि यतोहि तेषां सुरक्षा, अस्माकं सुरक्षा, अस्माकं सर्वा सुरक्षा परस्परं सम्बद्धा अस्ति” इति सः अवदत्, अस्य वार्तालापस्य विकासाय स्थानं अस्ति इति च अवदत्।

नाटो-सङ्घटनं रक्षात्मकं गठबन्धनं इति वर्णयन् सः अवदत् यत् अन्येषां भागिनानां हितं अवलम्बते यत् ते नियोजिताः भवितुम् इच्छन्ति।

“अहं मन्ये यत् भारतस्य कृते सः निर्णयः एव, भवेत् सः नाटो-सङ्गठनेन सह गहनतरं सम्बन्धं इच्छति वा, व्यक्तिगत-नाटो-सहभागिभिः सह वा” इति सः अवदत् ।

प्रश्नस्य उत्तरं दत्त्वा सः अवदत् यत् भारतेन नाटो-सङ्घस्य भागीदारः भवितुम् न चितः। “विश्वस्य अत्यन्तं विशाले भागे भारतं महत्त्वपूर्णं सुरक्षाप्रदाता, प्रोजेक्टर् च अस्ति । वयं मन्यामहे यत् भारतस्य महत् प्रभावः, विशालः स्वरः च अस्ति, अन्तर्राष्ट्रीयसुरक्षावातावरणस्य भविष्यस्य विकासः कथं भवति इति विषये महत् प्रभावः भविष्यति | अत एव अहं मन्ये भारतं..युक्रेनदेशे शान्तिं आनेतुं रचनात्मकभूमिकां कर्तुं शक्नोति” इति सः अवदत्।

“अत एव अहं मन्ये यत् वयं सर्वे वैश्विकसुरक्षाधमकीभिः सह निवारणं कुर्मः इति कारणेन भारतस्य वार्तालापे प्रमुखा भूमिका अस्ति” इति सः अपि अवदत् ।

वास्ले इत्यनेन उक्तं यत् नाटो-सङ्घटनेन दर्शितं यत् सः युक्रेनस्य समर्थने एकीकृतः अस्ति तथा च युक्रेनदेशाय स्वजनस्य रक्षणाय, स्वक्षेत्रस्य रक्षणाय, न्यायपूर्णं स्थायिशान्तिं च निर्मातुं च आवश्यकं समर्थनं, राजनैतिकसमर्थनं, भौतिकसमर्थनं च प्रदातुं शक्नोति।

तस्मिन् भूमिकायां कथं सर्वोत्तमरूपेण योगदानं दातुं शक्नोति इति चिन्तयितुं भारतस्य कार्यम् अस्ति” इति सः अवदत् ।

वाशिङ्गटनघोषणायां चीनदेशस्य सन्दर्भः गठबन्धनस्य मनोभावं गृह्णाति इति सः अवदत्।

“गतवर्षद्वयात् वयं मित्रराष्ट्रत्वेन यत् वार्तालापं कुर्मः तस्य स्वरं एतत् गृह्णाति । चीनदेशः पुटिन् इत्यस्य समर्थने, तस्य नो-लिमिट्स् साझेदारीयां च स्वस्य भूमिकां वर्धितवान् अस्ति । अतः, अहं मन्ये यत् चीनेन निर्णयः कृतः यत् सः पुटिन् सक्षमं कृत्वा अस्य संघर्षस्य प्रभावं कर्तुम् इच्छति” इति वास्ले अवदत्।