बर्लिननगरे यूक्रेन-पुनर्प्राप्तिसम्मेलनं विडियो-लिङ्क्-माध्यमेन सम्बोधयन् मंगलवासरे श्म्यहाल्-महोदयः अवदत् यत्, अस्माकं भागिनानां विदेशीयनिवेशस्य, प्रौद्योगिकी-हस्तांतरणस्य च आवश्यकता वर्तते।

सः अवदत् यत् आवासपुनर्निर्माणं, मानवीयं खननविच्छेदनं, महत्त्वपूर्णमूलसंरचनानां पुनर्स्थापनं, आर्थिकपुनरुत्थानम्, ऊर्जा-उद्योगः च आगामिषु वर्षेषु युक्रेन-देशस्य कृते शीर्ष-पञ्च-प्राथमिकताः सन्ति, सः च अवदत् यत् ऊर्जा-क्षेत्रे हाले रूसी-आक्रमणानां अनन्तरं "विशेष-समर्थनस्य" आवश्यकता वर्तते इति सिन्हुआ-समाचारः एजेन्सी इत्यनेन ज्ञापितम्।

प्रधानमन्त्रिणा सुझावः दत्तः यत् युक्रेनदेशः जमेन रूसीसम्पत्त्याः उपयोगं पुनर्प्राप्त्यर्थं वित्तपोषणस्रोतरूपेण कर्तुं इच्छति।

२०२३ तमे वर्षे युक्रेनदेशे ४.२५ अब्ज डॉलरस्य विदेशीयनिवेशः आकृष्टः इति देशस्य केन्द्रीयबैङ्कस्य सूचना अस्ति ।