सर्वाधिकं प्रभावितं लाओ कै प्रान्ते नु ग्रामे आकस्मिकजलप्रलयेन ४७ जनाः सहितं ९८ जनाः मृताः। अस्मिन् प्रान्ते अन्ये एकाशीतिः जनाः अदृश्याः एव सन्ति ।

काओ बाङ्ग प्रान्ते (४३), येन बाई (४२) तथा क्वाङ्ग निन् (१५) इत्यादिभ्यः अपि प्राणघातकाः अभवन् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

राजधानी हनोईनगरस्य लालनद्याः जलप्रलयजलं गुरुवासरस्य अपराह्णात् आरभ्य अलर्टस्तरस्य २ तः अधः अलर्टस्तरस्य १ तः उपरि च शनैः शनैः न्यूनीकृतम् इति जलमौसमपूर्वसूचनायाः राष्ट्रियकेन्द्रस्य सूचना अस्ति।

उत्तरस्थानेषु भूस्खलनस्य चेतावनी अद्यापि वर्तते इति केन्द्रेण उक्तम्।

आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य पश्चात्तापं दूरीकर्तुं शीघ्रमेव स्थानीयजीविकायाः ​​स्थिरीकरणाय च सम्पूर्णे क्षेत्रे अन्वेषण-उद्धार-प्रयासाः प्रचलन्ति इति स्थानीय-माध्यमेन ज्ञातम्।

यागी-तूफानस्य अनन्तरं आकस्मिकजलप्रलयेन भूस्खलनेन च प्रभावितानां जनानां कृते साझेदारदेशैः संस्थाभिः च कृता अन्तर्राष्ट्रीयराहतं वियतनामदेशं प्रति वितरितं भवति इति वियतनामन्यूज्-पत्रिकायाः ​​समाचारः।