नवीदिल्ली, दिल्ली-नगरस्य सिञ्चन-जलप्रलयनियन्त्रणमन्त्री सौरभभारद्वाजः सोमवासरे अवदत् यत् अस्मिन् समये यमुना जलप्लावनं न भविष्यति यतः सर्वकारेण कस्यापि जलप्रलयस्य स्थितिः निवारयितुं सर्वा सज्जता कृता अस्ति।

विचारैः सह वार्तालापं कुर्वन् मन्त्री अवदत् यत् यावत् हथन्कुण्ड्-बैरेज्-नगरात् निर्वहनं एकलक्ष-क्यूसेक्-तः न्यूनं न भवति तावत् यावत् दिल्ली-नगरं सुरक्षितक्षेत्रे अस्ति।

"यदि बैरेजतः निर्वहनं एकलक्षकुसेकात् अधिकं वर्धते तर्हि प्रथमस्तरस्य चेतावनी प्रवर्तते। ततः यावत् दिल्लीवासिनां चिन्ताकारणं नास्ति। सिञ्चनजलप्रलयनियंत्रणविभागेन सर्वाणि सज्जतानि कृता। अहं दिल्लीवासिनां आश्वासनं दातुम् इच्छामि।" यत् यमुना अस्मिन् समये प्लावितः न भविष्यति" इति सः अपि अवदत्।

दिल्लीनगरस्य यमुना-नद्याः जलस्तरः गतवर्षस्य जुलै-मासस्य १७ दिनाङ्के २०८.६६ मीटर्-पर्यन्तं विगत-७० वर्षेषु सर्वोच्चस्तरं प्राप्तवान्, यत् संकटस्तरात् बहु अधिकम् अस्ति

१९७८ तमे वर्षे जलस्तरः २०७.४९ मीटर् यावत् आसीत् । गतवर्षे यमुना-नद्याः जलस्तरस्य वर्धनेन, तस्य तटस्य समीपे अनेकेषु क्षेत्रेषु जलप्लावनम् अभवत् ।