नवीदिल्ली, दिल्ली उच्चन्यायालयेन डीडीए-उपाध्यक्षाय यमुना-नद्याः तटे, नदीतटे, तथैव नदीयां प्रवहन्तीनां नालिकानां च सर्वाणि अतिक्रमणानि अवैधनिर्माणानि च दूरीकर्तुं निर्देशः दत्तः।

कार्यवाहकमुख्यन्यायाधीशमनमोहनस्य नेतृत्वे पीठः दिल्लीनगरपालिकायाः ​​(एमसीडी), दिल्लीपुलिसस्य, डीएमआरसी, सिञ्चन-बाढनियन्त्रणविभागस्य, पीडब्ल्यूडी, दिल्लीप्रदूषणनियन्त्रणस्य अधिकारिभिः सह समन्वयार्थं डीडीए-उपाध्यक्षं नोडल-अधिकारीरूपेण नियुक्तवती बोर्डस्य अपि च वनविभागस्य च अस्य प्रयोजनाय, एकसप्ताहस्य अन्तः सर्वेषां सम्बन्धितानाम् अधिकारिणां सभां आहूतुं च आह।

शाहीनबागस्य समीपे यमुनानद्याः तटे केचन अनधिकृतनिर्माणानि ध्वंसयितुं निर्देशान् याचयन्तः याचिकायां न्यायालयेन ८ जुलै दिनाङ्के एषः आदेशः पारितः।

यमुनानद्याः तटे तस्याः जलप्लावनक्षेत्रे च निकटभविष्यत्काले अवैधनिर्माणं निवारयितुं पदानि स्वीकुर्वन्तु इति अपि याचने अधिकारिभ्यः निर्देशः याचितः।

"पूर्वोक्तं दृष्ट्वा अयं न्यायालयः उपाध्यक्षं डीडीए इत्यस्मै यमुनानद्याः तटे, नदीतटे, यमुनानद्यां प्रवहन्तः नालिकां च सर्वाणि अतिक्रमणानि अवैधनिर्माणानि च दूरीकर्तुं निर्देशयति" इति न्यायमूर्तिः तुषारराव गेडेला अपि समाविष्टा पीठिका आदेशं दत्तवती।

न्यायालयेन डीडीए उपाध्यक्षं षट् सप्ताहाभ्यन्तरे कार्यवाही प्रतिवेदनं दातुं पृष्टम्।

याचिकाकर्तायाः वकिलस्य तर्कः आसीत् यत् पारिस्थितिकदृष्ट्या नाजुकं यमुना-जलप्रलयक्षेत्रं संकटग्रस्तं कृत्वा प्रदूषणं जनयितुं अतिरिक्तं नदीसमीपे अनियमितनिर्माणेन मानसूनकाले जनानां जीवनं संकटग्रस्तं भवति।

अधिकारिणां वकिलः स्वीकृतवान् यत् नदीपारिस्थितिकीतन्त्रस्य महत्त्वपूर्णः घटकः इति कारणतः जलप्रलयक्षेत्रं "निषिद्धक्रियाकलापक्षेत्रम्" अस्ति तथा च तत्र यत्किमपि अतिक्रमणं भवति चेत् जलस्य विपथनं भवति येन समीपस्थेषु क्षेत्रेषु जलप्रलयः भवति

वकिलः विशेषज्ञानाम् उद्धृत्य अवदत् यत् दिल्लीनगरे जलप्रलयः मानवनिर्मितः इति यतः मुख्यतया नालिकानां, नदीतटानां, नदीतटानां च अतिक्रमणस्य कारणेन अभवत् येन यमुनायां जलस्य प्रवाहः प्रतिबन्धितः अभवत्।

दिल्लीपुलिसस्य, सर्वकारस्य च वकिलः अवदत् यत् यमुनानद्याः तटे अवैध-अनधिकृत-निर्माणानां विषये अनेके प्रतिनिधित्वं समुचितकार्याणां कृते डीडीए-एमसीडी-योः कृते प्रेषितम् अस्ति।

एप्रिलमासस्य ८ दिनाङ्के दिल्लीनगरे मानसूनकाले जलप्रवेशस्य विषये स्वयमेव आरब्धस्य प्रकरणस्य निवारणं कुर्वन् उच्चन्यायालयेन यमुनाजलप्रलयक्षेत्रात् अतिक्रमणं दूरीकर्तुं आदेशः दत्तः आसीत्, तत्र जैवविविधताउद्यानानां आर्द्रभूमिनां च विकासस्य विषये डीडीए-संस्थायाः प्रतिवेदनं याचितम् आसीत्