मुम्बई, अभिनेत्री सोनाक्षी सिन्हा कथयति यत् यदा द्वौ जनाः प्रेम्णा भवन्ति तदा अन्यत् किमपि महत्त्वं न भवेत् तथा च सा प्रसन्ना अस्ति यत् सा दीर्घकालीनप्रेमिणः जहीर इकबाल् इत्यनेन सह विवाहं कृत्वा स्वस्य हृदयस्य अनुसरणं कर्तुं प्राप्तवती।

सिन्हा-इकबालयोः अभिनेत्री अपि नागरिकविवाहसमारोहः अभवत् तदनन्तरं जूनमासस्य २३ दिनाङ्के ताराभिः परिपूर्णः स्वागतः अभवत् ।

"...अहं अनुभवामि यत् यदा द्वौ जनाः प्रेम्णा भवतः तदा अन्यत् किमपि महत्त्वपूर्णं नास्ति। अपि च अहं आशासे यत् जनानां हृदयस्य अनुसरणं कर्तुं शक्तिः भवति यत् मया कृतम् अहं च प्रसन्नः अस्मि," इति अभिनेत्री told , adding that she hopes that सर्वे सामञ्जस्येन जीवितुं प्राप्नुवन्ति, "यत्र यत्र आगच्छन्ति तत्र तत्र परस्परं प्रशंसितुं, सम्मानं च कर्तव्यम्" ।

विवाहस्य विशेषतमानां प्रसङ्गानां विषये पृष्टा सोनाक्षी अवदत् यत् अनेके आनन्दस्य क्षणाः सन्ति येषां विषये सा सजीवरूपेण स्मरणं करोति, यत्र विवाहदस्तावेजेषु हस्ताक्षरं कृतवन्तः इति समारोहः अपि अस्ति

"... स्वागतार्थं गमनात् पूर्वमेव सर्वे स्थलं प्रति गच्छन्तीव गृहं शून्यं भवितुं आरब्धम्, केवलं अस्माकं द्वयोः एव आसीत्, वयं च क्षणं गृहीतवन्तः। वयं यस्मिन् गृहे गच्छामः तत् गृहं प्रति उपरि गतवन्तः परस्परं (गृहं) कृत्वा सर्वं गृहीत्वा (विरामं कृतवन्तः) वयं नगरं बहिः पश्यन्तः केवलं परस्परं धारयामः" इति सा अवदत्।

सम्प्रति रितेशदेशमुखेन साकिबसलीमेन च सह "काकुडा" इति भयानकहास्यस्य अभिनयं कुर्वन् सिन्हा गतवर्षे "दहाद" इत्यस्य सफलतायाः, अस्मिन् वर्षे च "हीरमण्डी: द डायमण्ड् बाजार" इत्यस्य सफलतायाः कारणेन करियरस्य उत्थानस्य आनन्दं लभते।

"हीरमण्डी" इव सिन्हा "मुञ्ज्य" प्रसिद्धेः आदित्यसर्पोतदारेन निर्देशिते "काकुडा" इत्यस्मिन् अपि द्विगुणं भूमिकां निर्वहति ।

"इदं अतीव रोचकं भवति, विशेषतः यदा भवन्तः एकस्मिन् एव चलच्चित्रे कर्तुं प्राप्नुवन्ति। भवन्तः द्वौ बहु भिन्नौ पात्रौ अभिनयन्ति तथा च भवन्तः तत् भिन्नरूपेण दर्शयितव्यम्। मया बहु आनन्दः प्राप्तः।