NaMo App इत्यनेन रोचकाः सज्जाः च प्रारूपाः निर्मिताः, येन पीएम मोदी इत्यस्य प्रशंसकानां शुभचिन्तकानां च कृते जन्मदिनस्य अभिवादनं प्रेषयितुं सुलभं निर्बाधं च अनुभवं प्रदातुं शक्यते।

# HappyBdayModiji इति हैशटैग ।

पीएम मोदी इत्यस्य कामनायाः कृते केवलं NaMo App इत्यत्र गत्वा ://nm-4.com/SevaGreetingCard -generated 'Seva' Greeting इति लिङ्क् इत्यत्र प्रधानमन्त्रिणः पार्श्वे स्वस्य सेल्फी सह क्लिक् कर्तव्यम्।

तदतिरिक्तं NaMo App इत्यनेन 'सुभकामना' Reels मार्गेण इच्छाः अपि प्रेषयितुं शक्यन्ते ।

एप्-अनुसारम् अस्य अद्वितीयस्य विशेषतायाः माध्यमेन "भवन्तः भवतः परिवारः च तस्य कृते हृदयस्पर्शी सन्देशान् अभिलेखयितुं शक्नुवन्ति" इति । लिङ्क् अस्ति ://nm-4.com/ShubhkaamnaReel

अन्यः लिङ्कः ://nm-4.com/SevaYatra "प्रेरितं प्राप्तुं अन्येषां च प्रेरणायै"।

नरेन्द्रमोदी इत्यनेन ९ जुलै दिनाङ्के क्रमशः तृतीयवारं प्रधानमन्त्रिपदस्य शपथग्रहणं कृत्वा देशस्य प्रथमस्य पीएम जवाहरलालनेहरू इत्यस्य अभिलेखस्य बराबरी कृता।

भारतस्य स्वातन्त्र्यप्राप्तेः कतिपयवर्षेभ्यः अनन्तरं १९५० तमे वर्षे सेप्टेम्बर्-मासस्य १७ दिनाङ्के जन्म प्राप्य यथा गणराज्यं जातम्, तथैव नरेन्द्रमोदी दामोदरदास-हिराबामोदीयोः षट्-सन्ततिषु तृतीयः आसीत् ।

बाल्ये नरेन्द्रमोदी यदा कदा वडनगररेलस्थानके पितुः चायस्थानके सहायतां करोति स्म । १९६७ तमे वर्षे वडनगरनगरे सः विद्यालयस्य अध्ययनं समाप्तवान्, यत्र सः एकः औसतछात्रः परन्तु नाट्यशास्त्रस्य अनुरागयुक्तः प्रतिभाशाली वादविवादकः अभिनेता च इति दृश्यते स्म । अष्टवर्षे नरेन्द्रमोदी राष्ट्रीयस्वयंसेवकसंघे (आरएसएस) सम्मिलितः, लक्ष्मणराव इनामदारेन च मार्गदर्शनं प्राप्तवान् ।

नरेन्द्रमोदी इत्यस्य प्रथमा महत्त्वपूर्णा राजनैतिकक्रिया १९७१ तमे वर्षे अभवत्, यदा सः बाङ्गलादेशस्य मुक्तियुद्धस्य समर्थने जनसंघस्य विरोधे सम्मिलितः, यस्य कारणतः सः संक्षिप्तरूपेण निरोधं प्राप्तवान् १९७१ तमे वर्षे भारत-पाक-युद्धस्य अनन्तरं सः पूर्णकालिकः आरएसएस प्रचारकः (अभियानकर्ता) अभवत् ।

१९७८ तमे वर्षे दिल्लीविश्वविद्यालयात् राजनीतिशास्त्रे कलास्नातकपदवीं प्राप्तवान्, तदनन्तरं १९८३ तमे वर्षे गुजरातविश्वविद्यालयात् कलास्नातकपदवीं प्राप्तवान् ।आरएसएस-सङ्घस्य उदयः तदनन्तरं भाजपा-सङ्गठनेन च तस्य राजनैतिक-आरोहणस्य आधारः स्थापितः ।