बेङ्गलूरु, काङ्ग्रेसेन सोमवासरे कर्नाटकदेशे विरोधान्दोलनं कृत्वा हसनस्य सांसदस्य प्रजवाल रेवन्ना इत्यस्य तत्कालं गिरफ्तारीयाः आग्रहः कृतः, यः शतशः महिलानां यौनशोषणस्य आरोपानाम् सामनां कुर्वन् अस्ति।

काङ्ग्रेस-कर्मचारिणः -- महिलासदस्याः बहूनां संख्यायां सम्मिलिताः -- अन्येषु स्थानेषु हुब्बल्ली, हसन-बेङ्गलूरु-नगरेषु जद(एस)-प्रमुखस्य पूर्वप्रधानमन्त्री एच् देवस्य च ३३ वर्षीयस्य पौत्रस्य विरुद्धं कार्यवाहीम् आग्रहं कृतवन्तः गौडा ।



बेङ्गलूरुनगरे कर्णाटकप्रदेशकाङ्ग्रेससमित्याः कार्यालयस्य बहिः अखिलभारतीयमहिलाकाङ्ग्रेसस्य अध्यक्षः आल्क् लाम्बा इत्यनेन अस्य विरोधस्य नेतृत्वं कृतम् ।

लम्बा इत्यनेन उक्तं यत् शतशः महिलानां विरुद्धं यौनहिंसायाः भयानकः प्रकरणः राष्ट्रं स्तब्धं कृतवान्।



सा अवदत् यत्, "विगतकेषु वर्षेषु सांसदप्रज्वालरेवनेन शतशः महिलानां यौन-उत्पीडनं, उल्लङ्घनं, क्रूरता अपि कृता इति ३००० तः अधिकाः भिडियाः कन्नडगानां भारतीयानां च अन्तःकरणं कम्पयन्ति।

कर्नाटकदेशे काङ्ग्रेससर्वकारेण रविवासरे हसनसांसदस्य लोसभानिर्वाचनप्रत्याशिकस्य च विरुद्धं आरोपानाम् अन्वेषणार्थं स्पेसिया इन्वेस्टिगेशनदलस्य गठनं कृतम् यतः रेवन्ना इत्यस्य महिलानां यौनशोषणस्य कथितस्य अनेकाः भिडियो सार्वजनिकक्षेत्रे आगताः।

प्रजवाल इत्यनेन सह सम्बद्धाः कथिताः स्पष्टाः विडियोक्लिप्स् हालदिनेषु हसननगरे गोलं कर्तुं आरब्धाः।

गतवर्षस्य सितम्बरमासे जदयू एनडीए-सङ्घस्य सदस्यतां प्राप्तवती ।

प्रजवाल हसन लोकसभा निर्वाचनक्षेत्रे एनडीए उम्मीदवारः अस्ति, यत् 26 अप्रैल दिनाङ्के निर्वाचनं कृतवान्।

पुलिससूत्राणां अनुसारं मतदानस्य समाप्तेः अनन्तरं सः देशात् पलायितवान् यतः th भिडियोः उपरि आगन्तुं आरब्धाः।

कर्नाटकसर्वकारेण महिलाआयोगस्य अध्यक्षा डॉ. नागलक्ष्मीचौधरी रेवन्ना इत्यनेन कथितरूपेण शतशः महिलानां यौनशोषणस्य विषये सर्वकारेभ्यः लिखितस्य पत्रस्य अनन्तरं एसआईटी-अनुसन्धानं आरब्धम्।

आईपीएस-अधिकारिणां त्रिसदस्यीय-एसआइटी-सङ्घस्य नेतृत्वं पुलिस-अतिरिक्त-जनरेरा-विजय-कुमारसिंहः करोति, अन्ये द्वे सदस्ये च सहायक-पुलिस-महानिरीक्षक-सुमन-डी-पेन्नेकरः, मैसूरु-नगरस्य नीति-अधीक्षिका सीमा-लटकरः च सन्ति

एसआईटी इत्यस्य अन्वेषणं शीघ्रं सम्पन्नं कर्तुं निर्देशः दत्तः अस्ति।