मोदी ३.० इत्यस्य शतदिवसीयकार्यक्रमस्य पङ्क्तौ एनडीए-सर्वकारेण भ्रष्टाचारस्य, साइबर-धोखाधडस्य च निवारणार्थं विशेष-अभियानस्य योजना कृता अस्ति शीघ्रमेव विशेषाभियानस्य कार्यान्विता भविष्यति इति अपेक्षा अस्ति।

प्रधानमन्त्रिणा नरेन्द्रमोदी २०२४ तमस्य वर्षस्य निर्वाचनपरिणामानन्तरं प्रथमे भाषणे प्रचुरं स्पष्टं कृतवान् यत् तस्य तृतीयकार्यकाले भ्रष्टाचारस्य सर्वेषु प्रकारेषु अनुकरणीयं प्रबलं च कार्यवाही भविष्यति।

विशेष-अभियानस्य भागत्वेन क्रेडिट्-कार्ड-सम्बद्धानां सहितं विविध-प्रकारस्य साइबर-धोखाधड़ी-सम्बद्धानां उपभोक्तृणां शिकायतां निवारणाय समर्पितानां दलानाम् निर्माणं भविष्यति |. (मृतानां) सरकारीसेवकानां बन्धुभ्यः परिवारपेंशनं न दत्तुं सम्बद्धानि शिकायतां अपि शतदिवसीयस्य अभियानस्य कालखण्डे गृहीताः भविष्यन्ति।

भ्रष्टाचारस्य, साइबर-जालसाधकानां च उन्मूलनार्थं पदानां अतिरिक्तं, शिकायत-निवारण-तन्त्रं सुचारुतरं जन-अनुकूलं च कर्तुं सर्वकारेण योजना कृता अस्ति, येन जनसामान्यस्य अन्तः तस्य व्यापकं गहनं च व्याप्तिः सुनिश्चिता भवति |.

व्हाट्सएप्, एआइ चैटबोट् इत्यादीनि लोकप्रियाः सामाजिकमाध्यमसाधनाः रज्जुबद्धाः भवितुम् अर्हन्ति।नागरिकाः व्हाट्सएप् इत्यत्र स्वशिकायतां शिकायतां च दातुं शक्नुवन्ति। नागरिकैः शिकायतां, शिकायतां च दातुं सुलभतायै मोबाईल एप्लिकेशनस्य योजना अपि क्रियते।

साइबर-धोखाधड़ी-भ्रष्टाचार-प्रकरणानाम् उपरि प्रौद्योगिक्याः सदुपयोगेन अस्य अभियानस्य प्रमुखं पूरकं भविष्यति इति अपेक्षा अस्ति ।

आधिकारिकतथ्यानुसारं विगतकेषु वर्षेषु शिकायतनिवारणतन्त्रे उल्लेखनीयः सुधारः अभवत् ।

२०१९ तमे वर्षे केन्द्रीयद्वारे दाखिलानां सार्वजनिकशिकायतानां समापनसमयः प्रायः २८ दिवसाः एव आसीत् । २०२४ तमे वर्षे १० दिवसान् यावत् न्यूनीकृतम् अस्ति ।

अपि च आधिकारिकपोर्टे नागरिकानां शिकायतां संख्यायां २०२२ तमे वर्षे १९ लक्षं तः २०२३ तमे वर्षे २१ लक्षं यावत् उल्लेखनीयं उच्छ्वासः अभवत् ।