बारी (इटली), भारतस्य जापानस्य च मध्ये सुदृढसम्बन्धाः शान्तिपूर्णस्य, सुरक्षितस्य, समृद्धस्य च भारत-प्रशांतस्य कृते महत्त्वपूर्णाः सन्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदी इटलीदेशे स्वस्य जापानीसमकक्षं फुमियो किशिदां मिलित्वा उक्तवान् यत्र द्वयोः नेतारयोः द्विपक्षीयं उन्नतिं कर्तुं इच्छा प्रकटिता विभिन्नक्षेत्रेषु सम्बन्धाः सन्ति।

त्रिदिवसीयस्य जी-७ शिखरसम्मेलनस्य द्वितीयदिने आउटरीच-सत्रं सम्बोधयितुं शुक्रवासरे दक्षिण-इटली-देशस्य अपुलिया-नगरस्य दिवसव्यापी भ्रमणं कुर्वन् आसीत्, सः कृत्रिमबुद्धिः, ऊर्जा इति विषये बहुपक्षीयसमागमं सम्बोधयित्वा किशिदा-महोदयेन सह मिलितवान् , आफ्रिका तथा भूमध्यसागरीय।

किशिदा सह वार्तालापस्य अनन्तरं सामाजिकमाध्यमेन विज्ञप्तौ मोदी उक्तवान् यत्, “शान्तिपूर्णस्य, सुरक्षितस्य, समृद्धस्य च भारत-प्रशांतस्य कृते भारतस्य जापानस्य च दृढसम्बन्धाः महत्त्वपूर्णाः सन्ति।

चीनस्य अस्मिन् क्षेत्रे आक्रामकव्यवहारस्य अपि च तस्य प्रभावस्य विस्तारस्य प्रयत्नस्य मध्यं तस्य टिप्पणी अभवत् ।

“अस्माकं राष्ट्राणि रक्षा, प्रौद्योगिक्याः, अर्धचालकाः, स्वच्छऊर्जा, डिजिटलप्रौद्योगिक्याः च विषये एकत्र कार्यं कर्तुं उत्सुकाः सन्ति। आधारभूतसंरचनायाः सांस्कृतिकसम्बन्धेषु च सम्बन्धान् उन्नतयितुं इच्छामः” इति सः अवदत्।

सत्रस्य पाठने विदेशमन्त्रालयेन उक्तं यत् प्रधानमन्त्रिणा जापानीसमकक्षस्य पुनर्निर्वाचनस्य अभिनन्दनानां कृते धन्यवादः दत्तः, तस्य तृतीयकार्यकाले द्विपक्षीयसम्बन्धानां प्राथमिकता निरन्तरं भविष्यति इति च पुष्टिः कृता।

“भारत-जापान-विशेष-रणनीतिक-वैश्विक-साझेदारी-दशम-वर्षे अस्ति इति द्वयोः नेतारयोः टिप्पणी कृता, सम्बन्धे कृता-प्रगतेः विषये सन्तुष्टिः च प्रकटिता |. तेषां सहकार्यं अधिकं गभीरं कर्तुं, नूतनानि उदयमानक्षेत्राणि च योजयितुं, बी टू बी पी टू पी च सहकार्यं सुदृढं कर्तुं च उपायानां विषये चर्चा कृता” इति एमईए-वक्तव्ये पठ्यते।

“भारतं जापानं च अनेकेषु महत्त्वपूर्णक्षेत्रेषु सहकार्यं कुर्वतः सन्ति यत्र भारते गतिशीलतायाः अग्रिमचरणस्य आरम्भं करिष्यति इति महत्त्वपूर्णा मुम्बई-अहमदाबाद-उच्चगतिरेल् परियोजना, २०२२-२०२७ कालखण्डे भारते ५ खरब येन मूल्यस्य जापानीनिवेशस्य लक्ष्यं, तथा च... भारत-जापान औद्योगिकप्रतिस्पर्धा साझेदारी अस्माकं विनिर्माणसहकार्यस्य परिवर्तनं कर्तुं उद्दिश्यते। प्रधानमन्त्रिद्वयस्य समागमेन एतेषां केषाञ्चन प्रचलितानां सहकार्यकार्याणां समीक्षायाः अवसरः प्राप्तः” इति तत्र टिप्पणीकृतम्।

अग्रिमे भारत-जापान-वार्षिक-शिखर-सम्मेलने स्वस्य चर्चां निरन्तरं कर्तुं प्रतीक्षन्ते इति उक्त्वा द्वयोः नेतारयोः वार्ता समाप्तिः अभवत् ।

भारत-जापान-द्विपक्षीयः प्रधानमन्त्रिणः भ्रमणस्य अन्ते फ्रान्स्, यूके, युक्रेन, अमेरिका, इटली, जर्मनी इत्यादीनां नेताभिः सह चर्चायाः श्रृङ्खलायाः अनन्तरं आगतः