नवीदिल्ली, काङ्ग्रेसेन बुधवासरे दावितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदीयाः वैधता "एकतृतीयभागं" यावत् न्यूनीकृता अस्ति तथा च तस्य सर्वकारः "अन्तिमपदेषु" अस्ति, कदापि पतितुं शक्नोति।

विपक्षस्य एतत् प्रतिपादनं राज्यसभायां प्रधानमन्त्रिणः मोदी इत्यस्य वचनस्य विषये अभवत् यत् यदा परिणामाः बहिः आगताः तदा एकः काङ्ग्रेसनेता "एकतृतीयभागः सर्वकारः" अस्ति इति ढोलकं ताडयति स्म।

"अस्मात् महत्तरं सत्यं किं भवितुम् अर्हति यत् वयं १० वर्षाणि सम्पन्नवन्तः, २० वर्षाणि अपि अवशिष्टानि। एकतृतीयभागः कृतः, द्वितीयतृतीयभागः अद्यापि अवशिष्टः अस्ति अतः वयम् अस्याः भविष्यवाणीयाः कृते अतीव प्रसन्नाः स्मः" इति मोदी स्वस्य उत्तरे अवदत् संसदस्य संयुक्तसभायां राष्ट्रपतिभाषणस्य धन्यवादप्रस्तावस्य विषये वादविवादः।

मोदी इत्यस्य वचनं काङ्ग्रेसनेता जयराम रमेशस्य उपरि स्पष्टं खननम् आसीत्, यः पीएम-महोदयं 'एकतृतीयभागः पीएम' इति उल्लेखयति स्म ।

टिप्पणीं प्रति प्रतिक्रियां दत्त्वा काङ्ग्रेसस्य महासचिवः रमेशः अवदत् यत्, "सदैव इव 'एकतृतीयः' प्रधानमन्त्री विकृतः अस्ति। 'एक तिहाई (एकतृतीयः)' इति लेबलं तस्य सर्वकारस्य कार्यकालस्य उल्लेखं न करोति। अस्माकं सन्दर्भः अस्ति अत्यन्तं स्वकीयः अजैविकः पीएम।"

"जून-मासस्य चतुर्थे दिनाङ्कस्य प्रतिध्वनित-व्यक्तिगत-राजनैतिक-नैतिकपराजयानन्तरं तस्य वैधता, आभा च एकतृतीयभागं यावत् न्यूनीकृता अस्ति - सः च स्वयमेव स्वस्य राजनैतिक-अस्तित्वस्य कृते अन्ययोः एनयोः उपरि आश्रितः अस्ति। तस्य सर्वकारः तथापि तस्य उपरि अस्ति last legs and can fall anytime" इति रमेशः जदयू-पक्षस्य नीतीशकुमारस्य टीडीपी-पक्षस्य एनचन्द्रबाबूनायडुस्य च स्पष्टसन्दर्भे अवदत्।

राज्यसभायां स्वभाषणे प्रधानमन्त्री मोदी उक्तवान् यत् २०२४ तमे वर्षे सामान्यनिर्वाचननिर्णयेन ज्ञातं यत् जनाः प्रचारं अङ्गीकृत्य कार्यप्रदर्शनाय मतदानं कृतवन्तः। जनभ्रमणस्य राजनीतिः पराजिता इति सः अवदत्।

मोदी उक्तवान् यत् स्वपक्षस्य भाजपायाः कृते संविधानं केवलं लेखसंकलनं नास्ति अपितु तस्य भावना, वचनं च अतीव महत्त्वपूर्णम् अस्ति।