Meerut (UP), एकस्य बैंकस्य संग्रहण एजेण्टस्य लक्षरूप्यकाणां लुण्ठने कथितौ द्वौ पुरुषौ अत्र पुलिसैः सह मुठभेड़स्य अनन्तरं गृहीतौ इति मंगलवासरे अधिकारिणः अवदन्।

मेरुट्-नगरे सोमवासरे रात्रौ विलम्बेन सङ्घर्षे तेषु एकस्य पादे गोलिकापातः अभवत्, अपरः पुरुषः स्थानात् पलायितुं प्रयतमानोऽपि गृहीतः इति ते अवदन्।

टीपीनगरे भोलामार्गे स्थितस्य उज्जिवन लघुवित्तबैङ्कस्य कलेक्शन एजेण्टस्य चोरीकार्य्ये चत्वारः जनाः सम्बद्धाः इति पुलिसेन उक्तम्। अन्ययोः पुरुषयोः अन्वेषणं पुलिसैः क्रियते।

११ सितम्बर् दिनाङ्के केचन जनाः मोटरसाइकिलयानेन आगत्य कलेक्शन एजेण्टात् प्रायः ३ लक्षरूप्यकाणि लुण्ठितवन्तः इति कथ्यते तथा च एकं टैब्लेट्, अङ्गुलिचिह्नस्कैनरं, दूरभाषं च अपहृतवन्तः इति पुलिस अधीक्षकः (नगरस्य) आयुषविक्रमसिंहः अवदत्।

कलेक्शन एजेण्ट् प्रह्लादसिंहस्य शिकायतया आधारेण पुलिसेन टीपीनगर थानायां प्रकरणं रजिस्ट्रेशनं कृतम्। अभियुक्तानां अन्वेषणार्थं पुलिसदलस्य निर्माणं कृतम् इति एसपी अवदत्।

अधिकारी अवदत् यत् चोरीकार्य्ये संलग्नौ द्वौ अन्यं अपराधं कर्तुं योजनां कुर्वतः इति सूचना पुलिसैः प्राप्ता।

पुलिसदलः माल्याना-बाम्बा-क्षेत्रं प्राप्य द्वयोः पुरुषयोः परितः गोलिकाप्रहारं कृतवान् इति कथ्यते । प्रतिकारात्मकगोलीकाण्डे भीम (२४) इत्यस्य पादे गोलिकापातः अभवत् इति अधिकारी अवदत्, सः चिकित्सायै चिकित्सालयं प्रेषितः इति च अवदत्।

तस्य सहचरः अर्जुनः (२७) अपि स्थलात् एव गृहीतः इति एसपी अवदत्।

अभियुक्तेन प्रदत्तसूचनायाः आधारेण १.५ रुप्यकाणि नगदं प्राप्तानि। चोरीकार्य्ये प्रयुक्तं मोटरसाइकिलं, देशे निर्मितं पिस्तौलं च पुलिसैः बरामदं कृतम् इति सः अवदत्।

पुलिसाः स्वसहकारिणः गृहीतुं छापां कुर्वन्ति इति सः अजोडत्।