मेटा संस्थापकः मुख्यकार्यकारी च मार्क जुकरबर्ग् इत्यनेन थ्रेड्स् इत्यत्र अपि एतत् विकासं साझां कृतम् ।

"Threads API इदानीं व्यापकरूपेण उपलभ्यते, भवद्भ्यः अधिकेभ्यः शीघ्रमेव आगच्छति" इति सः लिखितवान् ।

Threads इत्यस्य अभियंता Jesse Chen इत्यस्य मते नूतनः API विकासकाः पोस्ट् प्रकाशयितुं, स्वकीयां सामग्रीं आनेतुं, उत्तरप्रबन्धनसाधनं च परिनियोजयितुं च अनुमतिं दास्यति, अर्थात् विकासकाः उपयोक्तृभ्यः विशिष्टानि उत्तराणि गोपयितुं/अनगोपयितुं वा प्रतिक्रियां दातुं वा सक्षमाः कर्तुं शक्नुवन्ति

एकस्मिन् ब्लॉगपोस्ट् इत्यस्मिन् कम्पनी इदमपि उल्लेखितवती यत् नूतनः एपिआइ विकासकान् मीडिया-खाते-स्तरस्य दृश्यानां संख्या, पसन्दः, उत्तराणि, पुनः पोस्ट्, उद्धरणं च इत्यादिभिः मापनैः सह विश्लेषणं टैप् कर्तुं अपि शक्नोति

गतमासे थ्रेड्स इत्यनेन मञ्चे मिथ्यासामग्रीणां मूल्याङ्कनार्थं स्वकीयः तथ्यपरीक्षणकार्यक्रमः प्रसारितः ।

इन्स्टाग्राम-प्रमुखः एडम् मोसेरी इत्यनेन थ्रेड्स् इत्यत्र एकस्मिन् पोस्ट् मध्ये एतस्य नूतनस्य विकासस्य घोषणा कृता ।

इदानीं मेटा इत्यस्य विभिन्नेषु एप्स् मध्ये औसतेन ३.२४ अरबं पारिवारिकदैनिकसक्रियजनाः (DAP) सन्ति, यत् ७ प्रतिशतं (वर्षे वर्षे) वृद्धिः अस्ति, यदा तु थ्रेड्स् फरवरीमासे १५ कोटिभ्यः मासिकसक्रियप्रयोक्तृभ्यः १३ कोटिभ्यः अधिकं प्राप्तवान्