शिलाङ्ग, मेघालयस्य पूर्वजैतियापर्वतमण्डले गतसप्ताहे चतुर्णां जनानां शङ्कितहत्यायां सम्बद्धः इति आरोपेण एकः व्यक्तिः गृहीतः इति गुरुवासरे पुलिसैः उक्तम्।

हस्तपादयोः बद्धाः, कण्ठे कटचिह्नानि च चत्वारि शवः ६ जुलै दिनाङ्के मण्डलस्य उम्पलेङ्गग्रामस्य बहिः स्थिते वने प्राप्ताः।

पूर्वजैतियापर्वतानां एसपी गिरिप्रसादः अवदत् यत्, "हत्यायाः शङ्कायाः ​​चतुर्णां जनानां शवस्य बरामदतायाः सन्दर्भे एकः प्रकरणः पञ्जीकृतः, एकः व्यक्तिः च गृहीतः।

अपराधे तस्य सहकारिणः गृहीतुं प्रयत्नाः प्रचलन्ति इति एसपी अवदत्, गृहीतस्य व्यक्तिस्य विवरणं न प्रकटयन्।

चतुर्णां मृतानां मध्ये पुलिसैः मण्डलस्य द्खियाह पूर्वी पोहश्नोङ्गग्रामस्य नासर किन्दैट् (३३), नेपालस्य रविराय (२३) राजेशराय (२६) च पहिचानः कृतः अस्ति।

अन्यस्य मृतस्य परिचयः अद्यापि न ज्ञातः इति पुलिसैः उक्तम्।

त्रयः शवः तेषां परिवारजनेभ्यः समर्पिताः इति एकः अधिकारी अवदत्।